Current Date: 09 May, 2024
Sabke Ram APP

श्री राम रक्षा स्तोत्र लिरिक्स (Shree Ram Raksha Stotra Lyrics) - Anuradha Paudwal


श्री राम रक्षा स्तोत्र लिरिक्स संस्कृत में (Shree Ram Raksha Stotra Lyrics In Sanskrit)

विनियोग –
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः,
श्री सीतारामचंद्रो देवता,
अनुष्टुप छंदः, सीता शक्तिः,
श्रीमान हनुमान कीलकम,
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।
 
अथ ध्यानम्‌ –
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम,
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ।
 
राम रक्षा स्तोत्र –
चरितं रघुनाथस्य शतकोटि प्रविस्तरम्,
एकैकमक्षरं पुंसां महापातकनाशनम् । 1 ।
 
ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्,
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं । 2 ।
 
सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम्,
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् । 3 ।
 
रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम्,
शिरो मे राघवः पातु भालं दशरथात्मजः । 4 ।
 
कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति,
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः । 5 ।
 
जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः,
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः । 6 ।
 
करौ सीतापतिः पातु हृदयं जामदग्न्यजित,
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः । 7 ।
 
सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः,
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः । 8 ।
 
जानुनी सेतुकृत पातु जंघे दशमुखांतकः,
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः । 9 ।
 
एतां रामबलोपेतां रक्षां यः सुकृति पठेत,
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् । 10 ।
 
पातालभूतल व्योम चारिणश्छद्मचारिणः,
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः । 11 ।
 
रामेति रामभद्रेति रामचंद्रेति वा स्मरन,
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति । 12 ।
 
जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्,
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः । 13 ।
 
वज्रपञ्जरनामेदं यो रामकवचं स्मरेत,
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् । 14 ।
 
आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः,
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः । 15 ।
 
आरामः कल्पवृक्षाणां विरामः सकलापदाम्,
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः । 16 ।
 
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ,
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ । 17 ।
 
फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ,
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ । 18 ।
 
शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्,
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ । 19 ।
 
आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ,
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम । 20 ।
 
सन्नद्धः कवची खड्गी चापबाणधरो युवा,
गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः । 21 ।
 
रामो दाशरथी शूरो लक्ष्मणानुचरो बली,
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः । 22 ।
 
वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः,
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः । 23 ।
 
इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः,
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः । 24 ।
 
रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम,
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः । 25 ।
 
रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम,
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम । 26 ।
 
रामाय रामभद्राय रामचंद्राय वेधसे,
रघुनाथाय नाथाय सीतायाः पतये नमः । 27 ।
 
श्रीराम राम रघुनन्दनराम राम,
श्रीराम राम भरताग्रज राम राम,
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम । 28 ।
 
श्रीराम चन्द्रचरणौ मनसा स्मरामि,
श्रीराम चंद्रचरणौ वचसा गृणामि,
श्रीराम चन्द्रचरणौ शिरसा नमामि,
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये । 29 ।
 
माता रामो मत्पिता रामचन्द्रः स्वामी,
रामो मत्सखा रामचन्द्रः,
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,
जाने नैव जाने न जाने । 30 ।
 
दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज,
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् । 31 ।
 
लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं,
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये । 32 ।
 
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम,
वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये । 33 ।
 
कूजन्तं रामरामेति मधुरं मधुराक्षरम,
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम । 34 ।
 
आपदामपहर्तारं दातारं सर्वसम्पदाम्,
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् । 35 ।
 
भर्जनं भवबीजानामर्जनं सुखसम्पदाम्,
तर्जनं यमदूतानां रामरामेति गर्जनम् । 36 ।
 
रामो राजमणिः सदा विजयते,
रामं रमेशं भजे रामेणाभिहता,
निशाचरचमू रामाय तस्मै नमः,
रामान्नास्ति परायणं परतरं,
रामस्य दासोस्म्यहं रामे चित्तलयः,
सदा भवतु मे भो राम मामुद्धराः । 37 ।
 
राम रामेति रामेति रमे रामे मनोरमे,
सहस्त्रनाम तत्तुल्यं रामनाम वरानने । 38 ।

श्री राम रक्षा स्तोत्र लिरिक्स अंग्रेजी में (Shree Ram Raksha Stotra Lyrics In English)

Vinayoga –
Asya Shriramaraksha Strotamantrasya Budhkaushika Rishih,
Shri Sita Ramachandro Devata,
Anushtup Chhandah, Sita Shaktih,
Shriman Hanuman Keelakam,
Shri Sita Ramachandrapreetyarthe Ramaraksha Strotajape Viniyogah.
 
Ath Dhyanam –
Dhyayed Ajaanubahun Dhrutasharadhanusham Baddhapadamasthitham,
Peetam Vasoh Vasanam Navakamala Dalasparshinetramp Prasannam,
Vamankaroodha Sita Mukhamilallochanamni,
Radaabham Nanalankaradeeptam Dadhatamurujatamandalam Ramachandram.
 
Ram Raksha Stotra –
Charitam Raghunathasya Shatakoti Pravistaram,
Ekaikamaksharam Pumsam Mahapatak Nashanam.
 
Dhyaatva Neelotpala Syaamam Ramam Rajivalochanam,
Janaki Lakshmanopetam Jatamukutamanditam.
 
Sasitoondhanurbana Paanim Naktamcharaantakam,
Svalilaya Jagattratumavirbhootamajam Vibhum.
 
Ramaraksham Pathet Prajnah Papaghneem Sarvakamadam,
Shiro Me Raghavah Patu Bhaalam Dasharathatmajah.
 
Kausalyeyo Drisho Patu Vishvamitrapriyah Shrutih,
Ghraanam Patu Makhtraata Mukham Saumitrivatsalah.
 
Jihvam Vidyaa Nidhih Patu Kantham Bharatavanditah,
Skandhau Divyaayudhah Patu Bhujau Bhagneshkarmukah.
 
Karau Sitapatih Patu Hridayam Jamadagnyajit,
Madhyam Patu Kharadhvamsee Naabhim Jambavadaashrayah.
 
Sugreeveshah Kathee Patu Sakthini Hanumatprabhuh,
Uru Raghootamah Patu Rakshahkulavinashakritah.
 
Janunee Setukrit Patu Janghe Dashamukhantakah,
Paadau Vibheeshanashreedah Patu Ramakhilam Vapuh.
 
Etaam Ramabalopetaam Rakshaam Yah Sukriti Pathet,
Sa Chiraayuh Sukhee Putree Vijayee Vinayee Bhavet.
 
Paataalabhootal Vyoma Chaarinashchadmachaarinah,
Na Drashtumapi Shaktaaste Rakshitam Ramanamabhih.
 
Rameti Ramabhadreti Ramachandreti Vaa Smaran,
Narau Na Lipyate Paapairbhuktin Muktin Cha Vindati.
 
Jagajjaitekamantrana Ramanaamnabhirakshitam,
Yah Kanthe Dhaara Yet Tasya Karasthah Sarvasiddhayah.
 
Vajrapanjaranamedam Yo Ramakavacham Smaret,
Avyahaataagnah Sarvatra Labhate Jayamangalam.
 
Aadishtavaan Yathaa Swapne Ramarakshaamimaam Harah,
Tathaa Likhitaan Praatah Prabuddho Budhkaushikah.
 
Aaraamah Kalpavrikshaanaam Viraamah Sakalaapadaam,
Abhiraamastrilokaanaam Ramah Shreemaan Sa Nah Prabhuh.
 
Tarunau Roopasampannau Sukumaarau Mahaabhalau,
Pundareekavishaalaakshau Cheerakrishnaajinambharau.
 
Phalamoolaashinau Daantau Taapasau Brahmachaarinau,
Putrau Dasharathasyaitau Bhratarau Ramlakshmanau.
 
Shranyau Sarvasatvaanaam Shreshthau Sarvadhanushmataam,
Rakshahkulanihantaarau Traayetaam No Raghuttamau.
 
Aattasajjadhanushaavishusprishaa Vaksha Yaashuganishangasanginau,
Rakshanaaya Mam Ramlakshmanaavagratah Pathi Sadaiva Gachchataam.
 
Sannaddhah Kavachee Khadgee Chaapabaanadharo Yuvaa,
Gachchan Manorathaam Nashcha Ramah Patu Salakshmanah.
 
Ramo Dasharathii Shuuro Lakshmananucharah Balii,
Kaakutsthah Purushah Poornah Kausalyeyo Raghuttamah.
 
Vedaantavedyo Yajneshah Puraanapurushottamah,
Janakivalabhah Shreemaanaprameyaparaakramah.
 
Ityetaani Japana Nityam Madbhaktah Shradhayaanvitah,
Ashwamedhaadhikam Punyam Sampraapnoti Na Samshayah.
 
Ramam Durvaadalashyaam Padmaaksham Peetavaasasam,
Stuvanti Naamabhirdivyairna Te Sansaarino Narah.
 
Ramam Lakshmanapoorvajam Raghuvaram Sitaapatim Sundaram,
Kaakutstham Karunaarnavam Gunanidhim Viprapriyam Dhaarmikam,
Rajendram Satyasandham Dasharathatanayam Shyaamalam Shaantamurtim,
Vande Lokaabhiramam Raghukulatilakam Raaghavam Raavanarim.
 
Raamaaya Raamabhadraaya Raamachandraaya Veddhasae,
Raghunaathaaya Naathaaya Seetaayaah Pataye Namah.
 
Shree Raama Raama Raghunandanaraama Raama,
Shree Raama Raama Bharataagraja Raama Raama,
Shree Raama Raama Rankarkash Raama Raama,
Shree Raama Raama Sharanam Bhava Raama Raama.
 
Shree Raama Chandracharanao Manasaa Smaraami,
Shree Raama Chandracharanao Vachasaa Grinaami,
Shree Raama Chandracharanao Shirasaa Namaami,
Shree Raama Chandracharanao Sharanam Prapadye.
 
Maataa Raamo Matpita Raamachandrah Swaamee,
Raamo Matsakhaa Raamachandrah,
Sarvaswam Me Raamachandro Dayaalurnaanyam,
Jaane Naiva Jaane Na Jaane.
 
Dakshine Lakshmano Yasya Vaame Cha Janakaatmaja,
Purato Maarutiryasya Tam Vande Raghunandanam.
 
Lokaabhiramam Ranarangadheeram Raajeenetreem Raghuvamshanaatham,
Kaarunyarupam Karunaakaram Tam Shree Raamachandram Sharanam Prapadye.
 
Manojavam Maarutatulyavegam Jitendriyam Buddhimataam Varishtham,
Vaataatmajam Vaanarayoothamukhyam Shree Raama Dootam Sharanam Prapadye.
 
Koojantam Raamaraameti Madhuram Madhuraaksharam,
Aaruhya Kavitaa Shaakhaam Vande Vaalmiikikokilam.
 
Aapadaamapahartaaram Daataaram Sarvasampadaam,
Lokaabhiramam Shree Raamam Bhooyo Bhuyo Namaamyaham.
 
Bharjanam Bhavabheedaanaam Marjanam Sukhasampadaam,
Tarjanam Yamadootaanaam Raamaraameti Garjanam.
 
Raamo Raajamanih Sadaa Vijayate,
Raamam Ramesham Bhaje Raame Naabhihataa,
Nishaacharachamoo Raamaaya Tasmai Namah,
Raamaannasti Paraayanam Parataram,
Raamasya Daasosmyaham Raame Chittalayah,
Sadaa Bhavatu Me Bho Raama Maamuddharaah.
 
Raama Raameti Raameti Rame Raame Manorame,
Sahasranaama Tattulyam Raamanaama Varaanane.

Singer - Anuradha Paudwal

और भी देखे :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।