Current Date: 27 Jul, 2024

गणेश सहस्त्रनाम ( 1008 Names of Ganesha) - Prem Prakash Dubey


गणेश सहस्त्रनाम

अस्य श्री गणपतिगकारादिसहस्रनाममालामन्त्रस्य दुर्वासा ऋषिः, अनुष्टुप् छन्दः, श्रीगणपतिर्देवता, गं बीजम्, स्वाहा शक्तिः, ग्लौं कीलकम्, मम सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

ध्यनाम

भक्तजनो भगवान् श्री गणेश जी का ध्यान कीजिये
ओंकारसंनिभमिभाननमिन्दु भालं मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् 
लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥'

श्री गणपति नाम सशस्त्रम

ॐ गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः । गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः ।
गणनाथो गणस्वामी गणेशो गणनायकः ॥
गणपोऽथ गणक्रीडो गणदेवो गणाधिपः ॥
गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराटः
गणराड् गणगोप्ताथ गणाङ्गो गणदैवतम् ॥
गणबन्धुर्गणसुहृद् गणाधीशोगणप्रथः ।
गणप्रियसखः शश्वद् गणप्रियसुहृत् तथा ॥
गणप्रियत नित्यं गणप्रीतिविवर्धनः ।
गणमण्डलमध्यस्थो गणकेलिपरायणः ॥ 
गणाग्रणीगणेशानो गणगीतो गणोच्छ्रयः ।
गण्यो गणहितो गर्जद्द्रणसेन गणोद्धतः ॥ 
गणभीतिप्रमथनो गणभीत्यपहारकः ।
गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः ॥ ७ ॥
गणसेनो गणचरो गणप्राज्ञो गणैकराट् ।
गणाग्र्यो गणनामा च गणपालनतत्परः ॥ ८ ॥
गणजिद्ग णगर्भस्थो गणप्रवणमानसः ।
गणगर्वपरीहर्ता गणो गणनमस्कृतः ॥ ९॥
गणार्चिताङ्घ्रियुगलो गणरक्षणकृत् सदा ।
गणध्यातो गणगुरुर्गणप्रणयतत्परः ॥ 
गणागणपरित्राता गणाधिहरणोद्धुर
गणसेतुर्गणो गणकेतुर्गणाग्रगः ॥ ११ ॥
गणानुग्रहकारकः । गणागणानुग्रहभूर्गणागणवरप्रदः 12
गणस्तुतो गणप्राणो गणसर्वस्वदायकः ।
गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः॥ १३॥
गणसौख्यप्रदाता च गणदुःखप्रणाशनः ।
गणप्रथितनामा च गणाभीष्टकरःसदा ॥ १४ ॥
गणमान्यो गणख्यातो गणवीतो गणोत्कटः ।
गणपालो गणवरो गणगौरवदायकः ॥ १५ ॥
गणगर्जितसंतुष्टो गणस्वच्छन्दगः सदा ।
गणराजो गणश्रीदो गणाभयकरः क्षणात् ॥ १६ ॥
गणमूर्द्धाभिषिक्तश्च गणसैन्यपुरःसरः ।
गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥ १७ ॥
गुणी गुणाकृतिधरो गुणशाली गुणप्रियः ।
गुणपूर्णो गुणाम्भोधिर्गुणभाग्गुणदूरगः ॥ १८ ॥
 गुणमण्डितः गुणागुणवपुर्गौणशरीरो
गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः ।। १९ ।।
गुणसृष्टजगत्संघो गुणसंघो गुणैकराट् ।
गुणवृष्ट गुणभूर्गुणीकृतचराचरः ॥ २० ॥
गुणप्रवणसंतुष्टो गुणहीनपराङ्मुखः ।
गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः ॥ २१ ॥
गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।
गुणप्रणयवान्गौ णप्रकृतिर्गुणभाजनम् ॥ २२ ॥
गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः ।
गुणवान्गु णसम्पन्नो गुणानन्दितमानसः ॥ २३ ॥
गुणसंचारचतुरो गुणसंचयसुन्दरः । गुणगौ
गुणाधारो गुणसंवृतचेतनः ॥ २४॥
गुणकृद् गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक् ।
गुणप्रचारी गुणयुग्गुणागुणविवेककृत् ॥ २५
गुणाकरो गुणकरो गुणप्रवणवर्धनः ।
गुनगुढ़ाचारो गौणसर्वसंसारचेष्टितः ॥ २६ ॥
 गुणलक्षणतत्त्ववित्। गुणदक्षिणसौहार्दो
गुणहारी गुणकलो गुणसङ्घसखः सदा ॥ २७ ॥
गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः ।
गुणगर्वधरो गौणसुखदुःखोदयोगुणः ॥ २८ ॥
गुणाधीशो गुणलयो गुणवीक्षणलालसः ।
गुणगौरवदाता गुणदाता गुणप्रदः ॥ २९ ॥
गुणकृद्गुणसम्बन्धो गुणभृद्गुणबन्धनः ।
गुणहृद्यो गुणस्थायी गुणदायीगुणोत्कटः ॥ ३० ॥
गुणचक्रधरो गौणावतारो गुणबान्धवः ।
गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः ॥ ३१ ॥
गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः ।
गुणयायी गुणाधायी गुणपोगुणपालकः ॥ ३२ ॥
गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः ।
गुणवत्पूजित पदो गुणवत्प्रीतिदायकः ॥ ३३॥
गुणवद्गीतकीर्तिश्च गुणवद्बद्धसौहृदः ।
गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥ ३४॥
गुणवद्गुणसंतुष्टो गुणवद्रचितस्तवः ।
गुणवद्रक्षण गुणवत्प्रणयप्रियः ॥ ३५ ॥
गुणवच्चक्रसंचा गुणवत्कीर्तिवर्धनः ।
गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥ ३६ ॥
गुणवत्पोषणक गुणवच्छत्रुसूदनः ।
गुणवत्सिद्धिदाता गुणवद्गौरवप्रदः ॥ ३७ ॥
गुणावत्प्रणस्वाँतो गुणवद्गुणभूषणः 
गुणवत्कुल विद्वेषिविनाशकरणक्षमः॥ ३८ ॥
गुणस्तुतगुणो गर्जत्प्रलयाम्बुदनिःस्वनः ।
गजो गजपतिर्गर्जद्गजयुद्धविशारदः ॥ ३९ ॥
गजास्यो गजकर्णोऽथ गजराजो गजाननः ।
गजरूपधरो गर्जद्गजयूथोद्धुरध्वनिः ॥ ४० ॥
गजाधीशो गजाधारो गजासुरजयोद्धुरः ।
गजदन्तो गजवरो गजकुम्भो गजध्वनिः ॥ ४१ ॥
गजमायो गजमयो गज श्रीर्गजगर्जितः
गजामयहरो नित्यंगजपुष्टिप्रदायकः ॥ ४२ ॥ 
गजहेतुर्गजाधिपः  गजोत्पत्तिर्गजत्राता गजमुख्य
 गजमुख्य गजकुलप्रव गजदैत्यहा ॥ ४३ ॥
गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः ।
गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः ॥ ४४ ॥
गजमत्तो गजेशानो गजेशो गजपुङ्गवः ।
गजदन्तरो गुञ्जन्मधुप गजवेषभृत् ॥ ४५ ॥
गजच्छन्नो गजाग्रस्थो गजयायी गजाजयः । 
गजराड्ग जयूथस्थो गजगञ्जकभञ्जकः ॥ ४६ ॥
गर्जितोज्झितदैत्यासुर्गर्जितत्रातविष्टपः गानज्ञो
गानकुशलो गानतत्त्वविवेचकः ॥ ४७ ॥
गानश्लाघी गानरसो गानज्ञानपरायणः ।
गानागमज्ञो गानाङ्गो गानप्रवणचेतनः ॥ ४८ ॥
गानकृद्गानचतुरो गानविद्याविशारदः ।
गानध्येयो गानगम्यो गानध्यानपरायणः ।। ४९ ।।
गानभूर्गानशीलश्च गानशाली
गानविज्ञानसम्पन्नो गानश्रवणलालसः ॥ ५० ॥
गानयत्तो गानमयो गानप्रणयवान्सदा ।
गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः ॥ ५१ ॥
गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः ।
गानाङ्गज्ञानवान्गा नमानवान् गानपेशलः ॥ ५२ ॥
गानवत्प्रणयो गानसमुद्रो गानभूषणः गणाश्रयः ॥ ५३ ॥
गानसिन्धुर्गानपरो गानप्राणो गानैकभूर्गाष्टोगानचक्षुर्गणैकदृक्
गानमत्तो गानरुचिर्गानविद्द्वानवित्प्रियः ॥ ५४ ॥
गानान्तरात्मा गानाढ्यो गानभ्राजत्सभः सदा ।
गानमायो गानधरो गानविद्याविशोधकः ॥ ५५ ॥
गानाहितघ्नो गानेन्द्रो गानलीनो गतिप्रियः ।
गानाधीशो  गानलयो गानाधारोगतीश्वरः ॥ ५६ ॥
गानवन्मानदो गानभूतिर्गानैकभूतिमान् ।
गानतानततो गानतानदानविमोहितः ॥ ५७ ॥
गुरुर्गुरुदर श्रीणिगुरुतत्त्वार्थदर्शनः गुरुस्ती
गुरुगुणी गुरुमायौ गुरुप्रियः ॥ ५८
गुरुकीर्तिगुरुभुजी गुरुलक्षणसम्पत्री
गुरुवक्षा गुरुप्रभः गुरुद्रोहपराङ्मुखः ॥५९॥
गुरुविद्यो गुरुप्राणी गुरुबाहुबलीच्छ्रयः ।
गुरुदैत्यप्राणहरी गुरुदैत्यापहारकः ॥ ६० ॥
गुरुगर्वहरी गुह्यप्रवरी गुरुदर्पहा |
गुरुगौरवदायी गुरुभीत्यपहारकः ॥ ६१ ॥
गुरुण्डी गुरुस्कन्धो गुरुजी गुरुप्रथः ।
गुरुभाली गुरुगली गुरुश्रीगुरुगर्वनुत् ॥ ६२ ॥
गुरुरुगुरूपीनांसो गुरुप्रणयलालसः ।
गुरुमुख्य गुरुकुलस्थायी गुरुगुणःसदा ॥ ६३ ॥
गुरुसंशयभेत्ता गुरुमानप्रदायकः ।
गुरुधर्मसदाराध्या गुरुधर्मनिकेतनः ॥ ६४ ॥
गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः ॥ ६५ ॥
गुरुग्रगण्योऽथ गुरुधर्मधुरन्धरः गरिष्टो
गुरुसंतापशमनी गुरुपूजितः ॥ ६६ ॥
गुरुधर्मधरो गरधर्माधारो गदापहः ।
गुरुशास्त्रविचारजी गुरुशास्त्रकृतोद्यमः ॥ ६७ ॥
गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयः सदा।
गुरुमन्त्री गुरुश्रेष्ठो गुरुमन्त्रफलप्रदः ॥ ६८ ॥
गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः
गुरुसंसारसुखदोगुरुसंसारदुःखभित् ॥ ६९ ॥
गुरुश्लाघापरो गौरभ नुखदावंतसभूत 
गुरुप्रसन्नमूर्तिश्च गुरुषाविमोच :
गुरुकान्तिर्गुरमयो गुरुशाशनपालक 
गुरुतन्त्री गुरुप्रज्ञो गुरुभो गुरुदेवताम 
गुरुविक्रमसंचारो गुरुदृग्गु रुविक्रमः ।
गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डकः ॥ ७२ ॥
गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः ।
गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः ।। ७३ ।।
गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः ।
गुरुपुत्रार्तिशमनोगुरुपुत्राधिनाशनः ॥ ७४ ॥
 गुरुभक्तिपरायणः  गुरुपुत्रप्राणदाता
गुरुविज्ञानविभवो गौरभानुवरप्रदः ।। ७५ ।।
गौरभानुस्तुतो गौरभानुत्रासापहारकः।
गौरभानुप्रियो गौरभानुर्गौरववर्धन
गौरभानुपरित्राता गौरभानुसखःसदा ।
गौरभानुप्रभुगौरभानुभीतिप्रणाशनः
गौरीतेजः समुत्पन्नो गौरीहृदयनन्दनः ।
गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत् ॥ ७८ ॥
गौरो गौरगुणो गौरप्रकाशो गौरभैरवः ।
गौरीशनन्दनो गौरीप्रियपुत्रो गौरीवरप्रदो
गौरीप्रणयो गौरसच्छविः गौरीगणेश्व
गौरीप्रवणो गौरभावनः ॥ ८० ॥
गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक्
गौतमो गौतमीनाथो गौतमीप्राणवल्लभः ॥ ८१ ॥
गौतमाभीष्टवरदो गौतमाभयदायकः ।
गौतमप्रणयप्र गौतमाश्रमदुःखहा ॥ ८२ ॥
गौतमीतीरसंचारी गौतमीतीर्थनायकः ।
गौतमापत्परिहरो गौतमाधिविनाशनः ॥ ८३ ॥
गोपतिर्गौधनो गोपो गोपालप्रियदर्शनः ।
गोपालो गोगणाधीशो गोकश्मलनिवर्तकः ॥ ८४ ॥
गोसहस्त्रो गोपवरो गोपगोपीसुखावहः ।
गोवर्धनो गोपगोपो गोपो गोकुलवर्धनः ॥ ८५ ॥
गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् ।
गोमी गोकष्टसंत्राता गोसंतापनिवर्तकः ॥ ८६ ॥
गोष्ठो गोष्ठप्रियो गोष्ठाश्रयोगोष्ठपतिर्गोधनवर्धनः।
गोष्ठमयो गोष्ठामयनिवर्तकः ॥ ८७ ॥
गोलोको गोलको गोभृद् गोभर्ता गोसुखावहः ।
गोधुग्गो धुग्गणप्रेष्ठो गोदोग्धा गोमयप्रियः ॥ ८८ ॥
गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः ।
गोत्रवृद्धिक गोत्रोद्धारपरो गोत्रप्रियो गोत्रार्तिनाशनः ॥ ८९ ॥
गोत्रप्रवरो गोत्रदैवतम्।गोत्रविख्यातनामा
 च गोत्री गोत्रप्रपालकः ॥ ९० ॥
गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमःगोत्राणक
गोपतिर्गोत्रेशपूजितः ॥ ९१ ॥
  गोत्रभिद् गोत्रभित्त्राता गोत्रभिद्वरदायकः । 
गोत्रभित्पूजित पदो गोत्रभिद्गीतचरितो
गोत्रभिज्जयदायी च गोत्रभित्प्रणयः सदा । 
ग्रन्थसंशयसंछेदी ग्रन्थवक्ता ग्रन्थकृत्पूजितो
ग्रन्थकरो गोत्रभिच्छत्रुसूदनः 
गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः गोत्रभिद्राज्यरक्षकः 
गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः 
गोत्रभिगोपनपरो गोत्रभित्सैन्यनायकः ।
गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः 
ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थिभिद्ग्रन्थविघ्नहा । 
ग्रन्थादिर्ग्रन्थसंचारो ग्रन्थश्रवणलोलुपः ॥ ९६ ॥
ग्रन्थाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ।ग्रहाग्रणीः ॥ ९७ ॥
ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः ।
ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् 
ग्रन्थदृग् ग्रन्थविज्ञानो ग्रन्थसंदर्भशोधकः 
ग्रन्थपरायणः ग्रन्थसंदेहभञ्जकः 
ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा 
ग्रन्थपारायणपरो ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः ।
ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः 
ग्रन्थपारङ्गमो ग्रन्थगुणविद् ग्रन्थविग्रहः ।
ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः 
ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थनल्लास 
 ग्रन्थभूमिग्रहश्रेष्ठ ग्रहकेतुर्ग्रहाश्रयः ग्रन्थकारो
ग्रन्थकारमान्यो ग्रन्थप्रसारकः ।
ग्रन्थश्रमज्ञो ग्रन्थाङ्गी ग्रन्थभ्रमनिवारकः 
ग्रन्थप्रवणसर्वाङ्गी ग्रन्थप्रणयतत्परः ।
गीतं गीतगुणो गीतकीर्तिर्गीतविशारदः 
गीस्फीतयशा गीतप्रणयो गीतचञ्चुरः गीतप्रसन्नो
गीतात्मा गीताश्रयो गीतमयो गीततत्त्वार्थकोविदः ।
गीतपरसनो  गीतलोलो गतस्पृहः 
गीतसंशयसंछेत्ता गीतसंगीतशासनः 
गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रयः ।
गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशनः 
गीताशक्तो गीतलीनो गीताविगतसंज्वरः ।
गीतैकदृग्गीतभूतिर्गीतप्रीतो गतालसः 
गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित्
गीतागीतविवे कज्ञोगीताप्रवणचेतनः 
गतभीर्गतविद्वेषो गतसंसारबन्धनः ।
गतमायो गतत्रासो गतदुःखो गतज्वरः 
गतासुहृद् गताज्ञानो गतदुष्टाशयो गतः ।
गतार्तिर्गतसंकल्पो गतदुष्टविचेष्टितः 
गताहंकारसंचारो गतदर्पो गताहितः ।
गतविघ्नो गतभयो गतागतनिवारकः
गाढश्लेषरसाभिज्ञो गाढनिर्वृतिसाधकः ।
गङ्गाधरेष्टवदो गङ्गाधरभयापहः 
गङ्गाधरगुरुर्गङ्गाधरध्यातपदः सदा ।
गङ्गाधरस्तुतो गङ्गाधराराध्योगतस्मयः 
गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः ।
गङ्गाजलरसास्वादचतुरो गाङ्गतीरयः 
गङ्गाजलप्रणयवान्ग ङ्गातीरविहारकृत्। गङ्गाप्र
गाङ्गजलावगाहनपरः सदा 
गन्धमादनसंवासो गन्धानुलिप्तसर्वाङ्गो
गन्धमादनकेलिकृत्।गन्धलुब्धमधुव्रतः 
गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा ।
गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धनः 
गकारबीजनिलयो गकारो गर्विगर्वनुत् ।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः 
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् । 
गन्धर्ववरदर्पहा गन्धर्वगर्वसंछेत्ता
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः।
गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः 
गन्धर्वाभयदःशश्वद् गन्धर्वप्रतिपालकः । 
गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः
गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः ।
गन्धर्वाणसंनद्धगन्धर्

वसमरक्षमः
गन्धर्वस्त्रीभिराराध्यो गानं गानपटुः सदा ।
गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा 
गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृतः ।
गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः 
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः।
गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः 
गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वहृत् 
गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् 
गीर्वाणागमसम्पत्तिर्गीर्वाणव्यसनापहः
गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः ।
गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः 
गीर्वाणगीतचरितो गीर्वाणगणसेवितः ।
गीर्वाणवरदाता च गीर्वाणभयनाशकृत् 
गीर्वाणगुणसंवीतो गीर्वाणारातिसूदनः ।
गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायकः ।
गीर्वाणशरणं गीतनामा गीर्वाणसुन्दरः ॥
गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षकः ।
गुहापूरको गन्धमत्तो गीर्वाणपुष्टिदः ॥ 
गीर्वाणप्रयुतत्राता गीतगोत्रो गताहितः ।
गीर्वाणसेवितपदो गीर्वाणप्रथितो गलत् 
गीर्वाणगोत्रप्रवरो गीर्वाणफलदायकः ।
गीर्वाणप्रणयोगीतग्रहणोत्सुकमानसः
गीर्वा भ्र्मसमभीता गीर्वाणगुरुपूजितः ।
ग्रहो  गृहपति ग्रहो ग्रहपीडाप्रणाशनः 
गीर्वाणभ्रमसम्भेत्ताग्रहो ग्रहपतिग्रहो ग्रहस्तुतो ग्रहाध्यक्षो
ग्रहेशो ग्रहदैवतम् ।ग्रहकृद् ग्रहभर्ता च ग्रहेशानो
ग्रहेश्वरः ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता
ग्रहोत्कटः ग्रहगीतगुणो ग्रन्थप्रणेता
ग्रहवन्दितः गवी गवीश्वरो गर्वी गर्विष्ठो
गर्विगर्वहा गवांप्रियो गवांनाथ
गवीशानो गवांपतिः 
गव्यप्रियो गवांगोप्ता गविसम्पत्तिसाधकः ।
गविरक्षणसंनद्धो गवांभयहरःक्षणात् 
गविगर्वहरो गोदो गोप्रदो गोजयप्रदः ।
गायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः ।। 
गण्डस्थललसद्दानमिलन्मत्तालिमण्डितः
गुडो गुडप्रियो गण्डगलद्दानो गुडाशनः 
गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक् ।
गुड़भुग्गु भुग्गानयो गुडाकेशवरप्रदः 
 गुडाकेशार्चितपदोगुडाकेशसखः सदा ।
गदाधरार्चितपदो गदाधरवरप्रदः 
गदायुधो गदापाणिर्गदायुद्धविशारदः ।
गदहा गददर्पनो गदगर्वप्रणाशनः 
गदग्रस्तपरित्राता गदाडम्बरखण्डकः ।
गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः
गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक्
गीर्गीष्पतिर्गिरीशानो गीर्देवरिगीत सद्गुणों 
गिरिराजसुतासूनुर्गिरिराजजयप्रदः
गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्करः
गीर्भूमिर्गीरसज्ञोऽथ गीः प्रसन्नो गिरीश्वरः 
गिरीशजो गिरौशायी गिरिराजसुखावहः ।
गिरिराजार्चित पदो गिरिराजनमस्कृतः
गिरिराजगुहाविष्टो गिरिराजाभयप्रदः ।
गिरिराजेष्टवरदो गिरिराजप्रपालकः 
गिरिव्रजवनस्थायी गिरिव्रजचर:सदा 
गर्यो गर्गप्रियो गर्गदेवो गर्गनमस्कृतः ।
गर्गभीतिह गर्गवरदो गर्गसंस्तुतः 
गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा ।
गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः 
गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः ।
गर्गग्लानिहरो गर्गभ्रमहृद् गर्गसंगतः 
गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजनः ।
गम्भीरो गणितप्रज्ञो गणितागमसारवित् 
गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः ।
गणकप्रवणस्वान्तो गणितो गणितागमः 
 गद्यं गद्यमयो गद्यपद्यविद्याविशारदः ।
गललग्नमहानागो गलदर्चिर्गलन्मदः ॥
गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रदः ।
गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ।। 
गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः ।
गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः 
गर्भागमनसंनाशो गर्भदो गर्भशोकनुत् ।
गर्भत्राता गर्भगोप्ता गर्भाश्रयो गर्भमयो
गर्भपुष्टिकरः सदा गर्भामयनिवारकः ।
गर्भाधागर्भधरो गर्भसंतोषसाधकः 
गर्भगौरवसंधानसाधनं गर्भवर्गहृत् ।
गरीयान्गर्वनुद् गर्वमर्दी गरदमर्दकः 
गरसंतापशमनो गुरुराज्यसुखप्रदः ।
नाम्नां सहस्रमुदितं महद् गणपतेरिदम् 

और मनमोहक भजन :-

अगर आपको यह नामावली अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें एवं किसी भी प्रकार के सुझाव के लिए कमेंट करें।

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।