Current Date: 25 Apr, 2024
Sabke Ram APP

गणेश सहस्त्रनाम ( 1008 Names of Ganesha) - Prem Prakash Dubey


गणेश सहस्त्रनाम

अस्य श्री गणपतिगकारादिसहस्रनाममालामन्त्रस्य दुर्वासा ऋषिः, अनुष्टुप् छन्दः, श्रीगणपतिर्देवता, गं बीजम्, स्वाहा शक्तिः, ग्लौं कीलकम्, मम सकलाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

ध्यनाम

भक्तजनो भगवान् श्री गणेश जी का ध्यान कीजिये
ओंकारसंनिभमिभाननमिन्दु भालं मुक्ताग्रबिन्दुममलद्युतिमेकदन्तम् 
लम्बोदरं कलचतुर्भुजमादिदेवं ध्यायेन्महागणपतिं मतिसिद्धिकान्तम् ॥'

श्री गणपति नाम सशस्त्रम

ॐ गणेश्वरो गणाध्यक्षो गणाराध्यो गणप्रियः । गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः ।
गणनाथो गणस्वामी गणेशो गणनायकः ॥
गणपोऽथ गणक्रीडो गणदेवो गणाधिपः ॥
गणज्येष्ठो गणश्रेष्ठो गणप्रेष्ठो गणाधिराटः
गणराड् गणगोप्ताथ गणाङ्गो गणदैवतम् ॥
गणबन्धुर्गणसुहृद् गणाधीशोगणप्रथः ।
गणप्रियसखः शश्वद् गणप्रियसुहृत् तथा ॥
गणप्रियत नित्यं गणप्रीतिविवर्धनः ।
गणमण्डलमध्यस्थो गणकेलिपरायणः ॥ 
गणाग्रणीगणेशानो गणगीतो गणोच्छ्रयः ।
गण्यो गणहितो गर्जद्द्रणसेन गणोद्धतः ॥ 
गणभीतिप्रमथनो गणभीत्यपहारकः ।
गणनार्हो गणप्रौढो गणभर्ता गणप्रभुः ॥ ७ ॥
गणसेनो गणचरो गणप्राज्ञो गणैकराट् ।
गणाग्र्यो गणनामा च गणपालनतत्परः ॥ ८ ॥
गणजिद्ग णगर्भस्थो गणप्रवणमानसः ।
गणगर्वपरीहर्ता गणो गणनमस्कृतः ॥ ९॥
गणार्चिताङ्घ्रियुगलो गणरक्षणकृत् सदा ।
गणध्यातो गणगुरुर्गणप्रणयतत्परः ॥ 
गणागणपरित्राता गणाधिहरणोद्धुर
गणसेतुर्गणो गणकेतुर्गणाग्रगः ॥ ११ ॥
गणानुग्रहकारकः । गणागणानुग्रहभूर्गणागणवरप्रदः 12
गणस्तुतो गणप्राणो गणसर्वस्वदायकः ।
गणवल्लभमूर्तिश्च गणभूतिर्गणेष्टदः॥ १३॥
गणसौख्यप्रदाता च गणदुःखप्रणाशनः ।
गणप्रथितनामा च गणाभीष्टकरःसदा ॥ १४ ॥
गणमान्यो गणख्यातो गणवीतो गणोत्कटः ।
गणपालो गणवरो गणगौरवदायकः ॥ १५ ॥
गणगर्जितसंतुष्टो गणस्वच्छन्दगः सदा ।
गणराजो गणश्रीदो गणाभयकरः क्षणात् ॥ १६ ॥
गणमूर्द्धाभिषिक्तश्च गणसैन्यपुरःसरः ।
गुणातीतो गुणमयो गुणत्रयविभागकृत् ॥ १७ ॥
गुणी गुणाकृतिधरो गुणशाली गुणप्रियः ।
गुणपूर्णो गुणाम्भोधिर्गुणभाग्गुणदूरगः ॥ १८ ॥
 गुणमण्डितः गुणागुणवपुर्गौणशरीरो
गुणस्त्रष्टा गुणेशानो गुणेशोऽथ गुणेश्वरः ।। १९ ।।
गुणसृष्टजगत्संघो गुणसंघो गुणैकराट् ।
गुणवृष्ट गुणभूर्गुणीकृतचराचरः ॥ २० ॥
गुणप्रवणसंतुष्टो गुणहीनपराङ्मुखः ।
गुणैकभूर्गुणश्रेष्ठो गुणज्येष्ठो गुणप्रभुः ॥ २१ ॥
गुणज्ञो गुणसम्पूज्यो गुणैकसदनं सदा ।
गुणप्रणयवान्गौ णप्रकृतिर्गुणभाजनम् ॥ २२ ॥
गुणिप्रणतपादाब्जो गुणिगीतो गुणोज्ज्वलः ।
गुणवान्गु णसम्पन्नो गुणानन्दितमानसः ॥ २३ ॥
गुणसंचारचतुरो गुणसंचयसुन्दरः । गुणगौ
गुणाधारो गुणसंवृतचेतनः ॥ २४॥
गुणकृद् गुणभृन्नित्यं गुणाग्र्यो गुणपारदृक् ।
गुणप्रचारी गुणयुग्गुणागुणविवेककृत् ॥ २५
गुणाकरो गुणकरो गुणप्रवणवर्धनः ।
गुनगुढ़ाचारो गौणसर्वसंसारचेष्टितः ॥ २६ ॥
 गुणलक्षणतत्त्ववित्। गुणदक्षिणसौहार्दो
गुणहारी गुणकलो गुणसङ्घसखः सदा ॥ २७ ॥
गुणसंस्कृतसंसारो गुणतत्त्वविवेचकः ।
गुणगर्वधरो गौणसुखदुःखोदयोगुणः ॥ २८ ॥
गुणाधीशो गुणलयो गुणवीक्षणलालसः ।
गुणगौरवदाता गुणदाता गुणप्रदः ॥ २९ ॥
गुणकृद्गुणसम्बन्धो गुणभृद्गुणबन्धनः ।
गुणहृद्यो गुणस्थायी गुणदायीगुणोत्कटः ॥ ३० ॥
गुणचक्रधरो गौणावतारो गुणबान्धवः ।
गुणबन्धुर्गुणप्रज्ञो गुणप्राज्ञो गुणालयः ॥ ३१ ॥
गुणधाता गुणप्राणो गुणगोपो गुणाश्रयः ।
गुणयायी गुणाधायी गुणपोगुणपालकः ॥ ३२ ॥
गुणाहृततनुर्गौणो गीर्वाणो गुणगौरवः ।
गुणवत्पूजित पदो गुणवत्प्रीतिदायकः ॥ ३३॥
गुणवद्गीतकीर्तिश्च गुणवद्बद्धसौहृदः ।
गुणवद्वरदो नित्यं गुणवत्प्रतिपालकः ॥ ३४॥
गुणवद्गुणसंतुष्टो गुणवद्रचितस्तवः ।
गुणवद्रक्षण गुणवत्प्रणयप्रियः ॥ ३५ ॥
गुणवच्चक्रसंचा गुणवत्कीर्तिवर्धनः ।
गुणवद्गुणचित्तस्थो गुणवद्गुणरक्षकः ॥ ३६ ॥
गुणवत्पोषणक गुणवच्छत्रुसूदनः ।
गुणवत्सिद्धिदाता गुणवद्गौरवप्रदः ॥ ३७ ॥
गुणावत्प्रणस्वाँतो गुणवद्गुणभूषणः 
गुणवत्कुल विद्वेषिविनाशकरणक्षमः॥ ३८ ॥
गुणस्तुतगुणो गर्जत्प्रलयाम्बुदनिःस्वनः ।
गजो गजपतिर्गर्जद्गजयुद्धविशारदः ॥ ३९ ॥
गजास्यो गजकर्णोऽथ गजराजो गजाननः ।
गजरूपधरो गर्जद्गजयूथोद्धुरध्वनिः ॥ ४० ॥
गजाधीशो गजाधारो गजासुरजयोद्धुरः ।
गजदन्तो गजवरो गजकुम्भो गजध्वनिः ॥ ४१ ॥
गजमायो गजमयो गज श्रीर्गजगर्जितः
गजामयहरो नित्यंगजपुष्टिप्रदायकः ॥ ४२ ॥ 
गजहेतुर्गजाधिपः  गजोत्पत्तिर्गजत्राता गजमुख्य
 गजमुख्य गजकुलप्रव गजदैत्यहा ॥ ४३ ॥
गजकेतुर्गजाध्यक्षो गजसेतुर्गजाकृतिः ।
गजवन्द्यो गजप्राणो गजसेव्यो गजप्रभुः ॥ ४४ ॥
गजमत्तो गजेशानो गजेशो गजपुङ्गवः ।
गजदन्तरो गुञ्जन्मधुप गजवेषभृत् ॥ ४५ ॥
गजच्छन्नो गजाग्रस्थो गजयायी गजाजयः । 
गजराड्ग जयूथस्थो गजगञ्जकभञ्जकः ॥ ४६ ॥
गर्जितोज्झितदैत्यासुर्गर्जितत्रातविष्टपः गानज्ञो
गानकुशलो गानतत्त्वविवेचकः ॥ ४७ ॥
गानश्लाघी गानरसो गानज्ञानपरायणः ।
गानागमज्ञो गानाङ्गो गानप्रवणचेतनः ॥ ४८ ॥
गानकृद्गानचतुरो गानविद्याविशारदः ।
गानध्येयो गानगम्यो गानध्यानपरायणः ।। ४९ ।।
गानभूर्गानशीलश्च गानशाली
गानविज्ञानसम्पन्नो गानश्रवणलालसः ॥ ५० ॥
गानयत्तो गानमयो गानप्रणयवान्सदा ।
गानध्याता गानबुद्धिर्गानोत्सुकमनाः पुनः ॥ ५१ ॥
गानोत्सुको गानभूमिर्गानसीमा गुणोज्ज्वलः ।
गानाङ्गज्ञानवान्गा नमानवान् गानपेशलः ॥ ५२ ॥
गानवत्प्रणयो गानसमुद्रो गानभूषणः गणाश्रयः ॥ ५३ ॥
गानसिन्धुर्गानपरो गानप्राणो गानैकभूर्गाष्टोगानचक्षुर्गणैकदृक्
गानमत्तो गानरुचिर्गानविद्द्वानवित्प्रियः ॥ ५४ ॥
गानान्तरात्मा गानाढ्यो गानभ्राजत्सभः सदा ।
गानमायो गानधरो गानविद्याविशोधकः ॥ ५५ ॥
गानाहितघ्नो गानेन्द्रो गानलीनो गतिप्रियः ।
गानाधीशो  गानलयो गानाधारोगतीश्वरः ॥ ५६ ॥
गानवन्मानदो गानभूतिर्गानैकभूतिमान् ।
गानतानततो गानतानदानविमोहितः ॥ ५७ ॥
गुरुर्गुरुदर श्रीणिगुरुतत्त्वार्थदर्शनः गुरुस्ती
गुरुगुणी गुरुमायौ गुरुप्रियः ॥ ५८
गुरुकीर्तिगुरुभुजी गुरुलक्षणसम्पत्री
गुरुवक्षा गुरुप्रभः गुरुद्रोहपराङ्मुखः ॥५९॥
गुरुविद्यो गुरुप्राणी गुरुबाहुबलीच्छ्रयः ।
गुरुदैत्यप्राणहरी गुरुदैत्यापहारकः ॥ ६० ॥
गुरुगर्वहरी गुह्यप्रवरी गुरुदर्पहा |
गुरुगौरवदायी गुरुभीत्यपहारकः ॥ ६१ ॥
गुरुण्डी गुरुस्कन्धो गुरुजी गुरुप्रथः ।
गुरुभाली गुरुगली गुरुश्रीगुरुगर्वनुत् ॥ ६२ ॥
गुरुरुगुरूपीनांसो गुरुप्रणयलालसः ।
गुरुमुख्य गुरुकुलस्थायी गुरुगुणःसदा ॥ ६३ ॥
गुरुसंशयभेत्ता गुरुमानप्रदायकः ।
गुरुधर्मसदाराध्या गुरुधर्मनिकेतनः ॥ ६४ ॥
गुरुदैत्यकुलच्छेत्ता गुरुसैन्यो गुरुद्युतिः ॥ ६५ ॥
गुरुग्रगण्योऽथ गुरुधर्मधुरन्धरः गरिष्टो
गुरुसंतापशमनी गुरुपूजितः ॥ ६६ ॥
गुरुधर्मधरो गरधर्माधारो गदापहः ।
गुरुशास्त्रविचारजी गुरुशास्त्रकृतोद्यमः ॥ ६७ ॥
गुरुशास्त्रार्थनिलयो गुरुशास्त्रालयः सदा।
गुरुमन्त्री गुरुश्रेष्ठो गुरुमन्त्रफलप्रदः ॥ ६८ ॥
गुरुस्त्रीगमनोद्दामप्रायश्चित्तनिवारकः
गुरुसंसारसुखदोगुरुसंसारदुःखभित् ॥ ६९ ॥
गुरुश्लाघापरो गौरभ नुखदावंतसभूत 
गुरुप्रसन्नमूर्तिश्च गुरुषाविमोच :
गुरुकान्तिर्गुरमयो गुरुशाशनपालक 
गुरुतन्त्री गुरुप्रज्ञो गुरुभो गुरुदेवताम 
गुरुविक्रमसंचारो गुरुदृग्गु रुविक्रमः ।
गुरुक्रमो गुरुप्रेष्ठो गुरुपाखण्डखण्डकः ॥ ७२ ॥
गुरुगर्जितसम्पूर्णब्रह्माण्डो गुरुगर्जितः ।
गुरुपुत्रप्रियसखो गुरुपुत्रभयापहः ।। ७३ ।।
गुरुपुत्रपरित्राता गुरुपुत्रवरप्रदः ।
गुरुपुत्रार्तिशमनोगुरुपुत्राधिनाशनः ॥ ७४ ॥
 गुरुभक्तिपरायणः  गुरुपुत्रप्राणदाता
गुरुविज्ञानविभवो गौरभानुवरप्रदः ।। ७५ ।।
गौरभानुस्तुतो गौरभानुत्रासापहारकः।
गौरभानुप्रियो गौरभानुर्गौरववर्धन
गौरभानुपरित्राता गौरभानुसखःसदा ।
गौरभानुप्रभुगौरभानुभीतिप्रणाशनः
गौरीतेजः समुत्पन्नो गौरीहृदयनन्दनः ।
गौरीस्तनन्धयो गौरीमनोवाञ्छितसिद्धिकृत् ॥ ७८ ॥
गौरो गौरगुणो गौरप्रकाशो गौरभैरवः ।
गौरीशनन्दनो गौरीप्रियपुत्रो गौरीवरप्रदो
गौरीप्रणयो गौरसच्छविः गौरीगणेश्व
गौरीप्रवणो गौरभावनः ॥ ८० ॥
गौरात्मा गौरकीर्तिश्च गौरभावो गरिष्ठदृक्
गौतमो गौतमीनाथो गौतमीप्राणवल्लभः ॥ ८१ ॥
गौतमाभीष्टवरदो गौतमाभयदायकः ।
गौतमप्रणयप्र गौतमाश्रमदुःखहा ॥ ८२ ॥
गौतमीतीरसंचारी गौतमीतीर्थनायकः ।
गौतमापत्परिहरो गौतमाधिविनाशनः ॥ ८३ ॥
गोपतिर्गौधनो गोपो गोपालप्रियदर्शनः ।
गोपालो गोगणाधीशो गोकश्मलनिवर्तकः ॥ ८४ ॥
गोसहस्त्रो गोपवरो गोपगोपीसुखावहः ।
गोवर्धनो गोपगोपो गोपो गोकुलवर्धनः ॥ ८५ ॥
गोचरो गोचराध्यक्षो गोचरप्रीतिवृद्धिकृत् ।
गोमी गोकष्टसंत्राता गोसंतापनिवर्तकः ॥ ८६ ॥
गोष्ठो गोष्ठप्रियो गोष्ठाश्रयोगोष्ठपतिर्गोधनवर्धनः।
गोष्ठमयो गोष्ठामयनिवर्तकः ॥ ८७ ॥
गोलोको गोलको गोभृद् गोभर्ता गोसुखावहः ।
गोधुग्गो धुग्गणप्रेष्ठो गोदोग्धा गोमयप्रियः ॥ ८८ ॥
गोत्रं गोत्रपतिर्गोत्रप्रभुर्गोत्रभयापहः ।
गोत्रवृद्धिक गोत्रोद्धारपरो गोत्रप्रियो गोत्रार्तिनाशनः ॥ ८९ ॥
गोत्रप्रवरो गोत्रदैवतम्।गोत्रविख्यातनामा
 च गोत्री गोत्रप्रपालकः ॥ ९० ॥
गोत्रसेतुर्गोत्रकेतुर्गोत्रहेतुर्गतक्लमःगोत्राणक
गोपतिर्गोत्रेशपूजितः ॥ ९१ ॥
  गोत्रभिद् गोत्रभित्त्राता गोत्रभिद्वरदायकः । 
गोत्रभित्पूजित पदो गोत्रभिद्गीतचरितो
गोत्रभिज्जयदायी च गोत्रभित्प्रणयः सदा । 
ग्रन्थसंशयसंछेदी ग्रन्थवक्ता ग्रन्थकृत्पूजितो
ग्रन्थकरो गोत्रभिच्छत्रुसूदनः 
गोत्रभित्प्रीतिदो नित्यं गोत्रभिद्गोत्रपालकः गोत्रभिद्राज्यरक्षकः 
गोत्रभिद्भयसम्भेत्ता गोत्रभिन्मानदायकः 
गोत्रभिगोपनपरो गोत्रभित्सैन्यनायकः ।
गोत्राधिपप्रियो गोत्रपुत्रीपुत्रो गिरिप्रियः 
ग्रन्थज्ञो ग्रन्थकृद्ग्रन्थग्रन्थिभिद्ग्रन्थविघ्नहा । 
ग्रन्थादिर्ग्रन्थसंचारो ग्रन्थश्रवणलोलुपः ॥ ९६ ॥
ग्रन्थाधीनक्रियो ग्रन्थप्रियो ग्रन्थार्थतत्त्ववित् ।ग्रहाग्रणीः ॥ ९७ ॥
ग्रन्थगीतगुणो ग्रन्थगीतो ग्रन्थादिपूजितः ।
ग्रन्थारम्भस्तुतो ग्रन्थग्राही ग्रन्थार्थपारदृक् 
ग्रन्थदृग् ग्रन्थविज्ञानो ग्रन्थसंदर्भशोधकः 
ग्रन्थपरायणः ग्रन्थसंदेहभञ्जकः 
ग्रन्थकृद्वरदाता च ग्रन्थकृद्वन्दितः सदा 
ग्रन्थपारायणपरो ग्रन्थानुरक्तो ग्रन्थज्ञो ग्रन्थानुग्रहदायकः ।
ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः 
ग्रन्थपारङ्गमो ग्रन्थगुणविद् ग्रन्थविग्रहः ।
ग्रन्थसेतुर्ग्रन्थहेतुर्ग्रन्थकेतुर्ग्रहाग्रगः 
ग्रन्थपूज्यो ग्रन्थगेयो ग्रन्थनल्लास 
 ग्रन्थभूमिग्रहश्रेष्ठ ग्रहकेतुर्ग्रहाश्रयः ग्रन्थकारो
ग्रन्थकारमान्यो ग्रन्थप्रसारकः ।
ग्रन्थश्रमज्ञो ग्रन्थाङ्गी ग्रन्थभ्रमनिवारकः 
ग्रन्थप्रवणसर्वाङ्गी ग्रन्थप्रणयतत्परः ।
गीतं गीतगुणो गीतकीर्तिर्गीतविशारदः 
गीस्फीतयशा गीतप्रणयो गीतचञ्चुरः गीतप्रसन्नो
गीतात्मा गीताश्रयो गीतमयो गीततत्त्वार्थकोविदः ।
गीतपरसनो  गीतलोलो गतस्पृहः 
गीतसंशयसंछेत्ता गीतसंगीतशासनः 
गीतार्थज्ञो गीततत्त्वो गीतातत्त्वं गताश्रयः ।
गीतासारोऽथ गीताकृद्गीताकृद्विघ्ननाशनः 
गीताशक्तो गीतलीनो गीताविगतसंज्वरः ।
गीतैकदृग्गीतभूतिर्गीतप्रीतो गतालसः 
गीतवाद्यपटुर्गीतप्रभुर्गीतार्थतत्त्ववित्
गीतागीतविवे कज्ञोगीताप्रवणचेतनः 
गतभीर्गतविद्वेषो गतसंसारबन्धनः ।
गतमायो गतत्रासो गतदुःखो गतज्वरः 
गतासुहृद् गताज्ञानो गतदुष्टाशयो गतः ।
गतार्तिर्गतसंकल्पो गतदुष्टविचेष्टितः 
गताहंकारसंचारो गतदर्पो गताहितः ।
गतविघ्नो गतभयो गतागतनिवारकः
गाढश्लेषरसाभिज्ञो गाढनिर्वृतिसाधकः ।
गङ्गाधरेष्टवदो गङ्गाधरभयापहः 
गङ्गाधरगुरुर्गङ्गाधरध्यातपदः सदा ।
गङ्गाधरस्तुतो गङ्गाधराराध्योगतस्मयः 
गङ्गाधरप्रियो गङ्गाधरो गङ्गाम्बुसुन्दरः ।
गङ्गाजलरसास्वादचतुरो गाङ्गतीरयः 
गङ्गाजलप्रणयवान्ग ङ्गातीरविहारकृत्। गङ्गाप्र
गाङ्गजलावगाहनपरः सदा 
गन्धमादनसंवासो गन्धानुलिप्तसर्वाङ्गो
गन्धमादनकेलिकृत्।गन्धलुब्धमधुव्रतः 
गन्धो गन्धर्वराजोऽथ गन्धर्वप्रियकृत् सदा ।
गन्धर्वविद्यातत्त्वज्ञो गन्धर्वप्रीतिवर्धनः 
गकारबीजनिलयो गकारो गर्विगर्वनुत् ।
गन्धर्वगणसंसेव्यो गन्धर्ववरदायकः 
गन्धर्वो गन्धमातङ्गो गन्धर्वकुलदैवतम् । 
गन्धर्ववरदर्पहा गन्धर्वगर्वसंछेत्ता
गन्धर्वप्रवणस्वान्तो गन्धर्वगणसंस्तुतः।
गन्धर्वार्चितपादाब्जो गन्धर्वभयहारकः 
गन्धर्वाभयदःशश्वद् गन्धर्वप्रतिपालकः । 
गन्धर्वगीतचरितो गन्धर्वप्रणयोत्सुकः
गन्धर्वगानश्रवणप्रणयी गर्वभञ्जनः ।
गन्धर्वाणसंनद्धगन्धर्

वसमरक्षमः
गन्धर्वस्त्रीभिराराध्यो गानं गानपटुः सदा ।
गच्छो गच्छपतिर्गच्छनायको गच्छगर्वहा 
गच्छराजोऽथ गच्छेशो गच्छराजनमस्कृतः ।
गच्छप्रियो गच्छगुरुर्गच्छत्राणकृतोद्यमः 
गच्छप्रभुर्गच्छचरो गच्छप्रियकृतोद्यमः।
गच्छगीतगुणो गच्छमर्यादाप्रतिपालकः 
गीर्वाणधाम गीर्वाणगोप्ता गीर्वाणगर्वहृत् 
गीर्वाणप्रियकर्ता च गीर्वाणागमसारवित् 
गीर्वाणागमसम्पत्तिर्गीर्वाणव्यसनापहः
गच्छधाता गच्छभर्ता गच्छवन्द्यो गुरोर्गुरुः ।
गृत्सो गृत्समदो गृत्समदाभीष्टवरप्रदः 
गीर्वाणगीतचरितो गीर्वाणगणसेवितः ।
गीर्वाणवरदाता च गीर्वाणभयनाशकृत् 
गीर्वाणगुणसंवीतो गीर्वाणारातिसूदनः ।
गीर्वाणार्तिहरो नित्यं गीर्वाणवरदायकः ।
गीर्वाणशरणं गीतनामा गीर्वाणसुन्दरः ॥
गीर्वाणप्राणदो गन्ता गीर्वाणानीकरक्षकः ।
गुहापूरको गन्धमत्तो गीर्वाणपुष्टिदः ॥ 
गीर्वाणप्रयुतत्राता गीतगोत्रो गताहितः ।
गीर्वाणसेवितपदो गीर्वाणप्रथितो गलत् 
गीर्वाणगोत्रप्रवरो गीर्वाणफलदायकः ।
गीर्वाणप्रणयोगीतग्रहणोत्सुकमानसः
गीर्वा भ्र्मसमभीता गीर्वाणगुरुपूजितः ।
ग्रहो  गृहपति ग्रहो ग्रहपीडाप्रणाशनः 
गीर्वाणभ्रमसम्भेत्ताग्रहो ग्रहपतिग्रहो ग्रहस्तुतो ग्रहाध्यक्षो
ग्रहेशो ग्रहदैवतम् ।ग्रहकृद् ग्रहभर्ता च ग्रहेशानो
ग्रहेश्वरः ग्रहाराध्यो ग्रहत्राता ग्रहगोप्ता
ग्रहोत्कटः ग्रहगीतगुणो ग्रन्थप्रणेता
ग्रहवन्दितः गवी गवीश्वरो गर्वी गर्विष्ठो
गर्विगर्वहा गवांप्रियो गवांनाथ
गवीशानो गवांपतिः 
गव्यप्रियो गवांगोप्ता गविसम्पत्तिसाधकः ।
गविरक्षणसंनद्धो गवांभयहरःक्षणात् 
गविगर्वहरो गोदो गोप्रदो गोजयप्रदः ।
गायुतबलो गण्डगुञ्जन्मत्तमधुव्रतः ।। 
गण्डस्थललसद्दानमिलन्मत्तालिमण्डितः
गुडो गुडप्रियो गण्डगलद्दानो गुडाशनः 
गुडाकेशो गुडाकेशसहायो गुडलड्डुभुक् ।
गुड़भुग्गु भुग्गानयो गुडाकेशवरप्रदः 
 गुडाकेशार्चितपदोगुडाकेशसखः सदा ।
गदाधरार्चितपदो गदाधरवरप्रदः 
गदायुधो गदापाणिर्गदायुद्धविशारदः ।
गदहा गददर्पनो गदगर्वप्रणाशनः 
गदग्रस्तपरित्राता गदाडम्बरखण्डकः ।
गुहो गुहाग्रजो गुप्तो गुहाशायी गुहाशयः
गुहप्रीतिकरो गूढो गूढगुल्फो गुणैकदृक्
गीर्गीष्पतिर्गिरीशानो गीर्देवरिगीत सद्गुणों 
गिरिराजसुतासूनुर्गिरिराजजयप्रदः
गीर्देवो गीष्प्रियो गीर्भूर्गीरात्मा गीष्प्रियङ्करः
गीर्भूमिर्गीरसज्ञोऽथ गीः प्रसन्नो गिरीश्वरः 
गिरीशजो गिरौशायी गिरिराजसुखावहः ।
गिरिराजार्चित पदो गिरिराजनमस्कृतः
गिरिराजगुहाविष्टो गिरिराजाभयप्रदः ।
गिरिराजेष्टवरदो गिरिराजप्रपालकः 
गिरिव्रजवनस्थायी गिरिव्रजचर:सदा 
गर्यो गर्गप्रियो गर्गदेवो गर्गनमस्कृतः ।
गर्गभीतिह गर्गवरदो गर्गसंस्तुतः 
गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा ।
गर्गप्रियो गर्गमानप्रदो गर्गारिभञ्जकः 
गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः ।
गर्गग्लानिहरो गर्गभ्रमहृद् गर्गसंगतः 
गर्गाचार्यो गर्गमुनिर्गर्गसम्मानभाजनः ।
गम्भीरो गणितप्रज्ञो गणितागमसारवित् 
गणको गणकश्लाघ्यो गणकप्रणयोत्सुकः ।
गणकप्रवणस्वान्तो गणितो गणितागमः 
 गद्यं गद्यमयो गद्यपद्यविद्याविशारदः ।
गललग्नमहानागो गलदर्चिर्गलन्मदः ॥
गलत्कुष्ठिव्यथाहन्ता गलत्कुष्ठिसुखप्रदः ।
गम्भीरनाभिर्गम्भीरस्वरो गम्भीरलोचनः ।। 
गम्भीरगुणसम्पन्नो गम्भीरगतिशोभनः ।
गर्भप्रदो गर्भरूपो गर्भापद्विनिवारकः 
गर्भागमनसंनाशो गर्भदो गर्भशोकनुत् ।
गर्भत्राता गर्भगोप्ता गर्भाश्रयो गर्भमयो
गर्भपुष्टिकरः सदा गर्भामयनिवारकः ।
गर्भाधागर्भधरो गर्भसंतोषसाधकः 
गर्भगौरवसंधानसाधनं गर्भवर्गहृत् ।
गरीयान्गर्वनुद् गर्वमर्दी गरदमर्दकः 
गरसंतापशमनो गुरुराज्यसुखप्रदः ।
नाम्नां सहस्रमुदितं महद् गणपतेरिदम् 

और मनमोहक भजन :-

अगर आपको यह नामावली अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें एवं किसी भी प्रकार के सुझाव के लिए कमेंट करें।

Singer - Prem Prakash Dubey