Current Date: 23 Mar, 2023
Khatu Shyam APP

देवी सूक्त पाठ - Prem Prakash Dubey

दुर्गा, हिंदू धर्म में, देवी का एक प्रमुख रूप है, जिसे देवी और शक्ति के रूप में भी जाना जाता है।


नमो देव्यै महादेव्यै शिवायै सततं नमः
    नमः प्रकृत्यै भद्रायै नियताः प्राणतः स्म ताम्
    रौद्रयो नमो नित्यायै गौयैर्रे धात्र्यै नमो नमः
    ज्योत्स्नायै चेन्दुरूपन्यै सुखायै सततं नम:
    कल्याण्यै प्रणंता वृध्दयै सिध्दयै कुर्मो नमो नमः
    नैऋत्यै भूभृंता लक्ष्मयै शर्वाणयै ते नमो नमः
    दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
    ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः
    अतिसौम्यातिरौद्रायै  नतास्तस्यै नमो नमः
    नमो जगत्प्रतिष्ठयै देव्यै कृत्यै नमो नमः
    या देवी सर्वभूतेषु विष्णुमायेति शब्दिता 
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु चेतन्यभिधीयते
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभतेषु बुद्धिरूपेण संस्थिता  
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभतेषुच्छायारूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु जातिरूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु लक्ष्मीरूपोण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु स्मृतिरपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु दयारूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु मातृरूपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
या देवी सर्वभूतेषु भ्रान्नतिरुपेण संस्थिता
नमतस्यै नमतस्यै नमतस्यै नमो नमः
इंद्रियाणामधिष्ठात्री भूंताना चाखिलेषु या 
भूतेषु सततं तस्यै व्यापतिदेव्यै नमो नमः
चितिरूपेण या कृतस्नतद् व्याप्य स्थिता जगत् 
नमतस्यै नमतस्यै नमतस्यै नमो नमः
स्तुता सुरे: पूर्वमभीष्टसंजश्रयातथा सुरेनद्रण दिनेषु सेविता
करोतु सा नः शुभहेतुरीश्र्वरी शुभानि भद्राण्यभिहन्तु चापद:
या साम्प्रतं चोध्दतदैत्यापितैरस्माभिरीशा च सूरेनमस्तये 
या च स्मृता तक्ष्णमेव हन्ति नः सर्वपदो भक्तिविनम्रमूतीभिः  
 

Singer - Prem Prakash Dubey

Leave a Reply