Current Date: 17 May, 2024
Sabke Ram APP

गणेश अष्टकम - Prem Prakash Dubey


M:-        श्री गणेश अष्टकम 
गजवदन गणेश त्वं विभो विश्वमूर्ते हरसि सकल विघ्नान् विघ्नराज प्रजानाम् भवति जागति पूजा पूर्वमेव त्वदिया वरदवर कृपालु चंद्रमौले प्रसीदे सपदि सकलविघ्ना यान्ति दूरे दयालो तव शुचि रुचिरं स्यान्नाम्सकीर्तनम चेत् अत इह मनुजास्त्वां सर्वकार्ये स्मरन्ति वरदवर कृपालु चंद्रमौले प्रसीदे सकदुरित हन्तुः स्वर्गमोक्षादिदातुः सुररिपु वधकर्तुः सर्वविघ्न प्रहर्तुः तब भवति कृपा तोशेष माम्पत्तिलाभो वरदवर कृपालु चंद्रमौले प्रसीदे तब गगणप गुनगुनां वर्णने नैव शक्ता जगती सकलवंधा शारदा सर्वकाले तदितर मनुजानं का कथा भालदृष्टे वरदवर कृपालु चंद्रमौले प्रसीदे बहुतर मनुजस्तै दिव्यनामानं  शस्त्रैः स्तुतिहुतिकारणें प्रायापते सर्व सिद्धि विधिरयमखिलो वै तंत्रशास्त्रे प्रसिद्ध वरदवर कृपालु चंद्रमौले प्रसीदे ताव्दितरदीहनास्ते सच्चिदानन्दमूर्ते इति निगदति शास्त्रं विश्वरूपं त्रिनेत्र त्वमसि  हरिरथ त्वं शकरसत्वं विधाता वरदवर कृपालु चंद्रमौले प्रसीदे 
सकलसुखद माया या त्वदिया प्रसिद्ध शशधरधरसूनो त्वं तया क्रीड़ासीह नट इव बहुवेशं सर्वदा सविधाये
वरदवर कृपालु चंद्रमौले प्रसीदे भव इव पुरुतस्ते पत्ररूपेण  भूर्त्त: बहुविधिनरलिलं त्वां प्रदयर्शय याचे सपदि भवसमुन्द्राणां समुद्ध रायस्य वरदवर कृपालु चंद्रमौले प्रसीदे अष्टकं गनंथस्य भक्त्या यो मानवः पाठेत् तस्य विघ्न : प्रणय श्यन्ति गणेशस्य प्रसादत :-
इति जगद्गुरु स्वामी श्री शतानन्दसरस्वती शिष्य स्वामी श्रीमदनंतानन्दसरस्वतिविरचितम गणेश शष्टकं सम्पूर्णम
 

Singer - Prem Prakash Dubey