Current Date: 07 May, 2024
Sabke Ram APP

गणपति अथर्वशीर्ष लिरिक्स (Ganesh Atharvashirsha Lyrics) - Anuradha Paudwal


गणपति अथर्वशीर्ष लिरिक्स हिंदी में (Ganesh Atharvashirsha Lyrics In Hindi)

।। शांति पाठ ।।
 
ॐ भद्रं कर्णेभिः शृणुयाम देवाः,
भद्रं पश्येमाक्षभिर्यजत्राः,
स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः,
व्यशेम देवहितं यदायूः ।
 
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः,
स्वस्ति नः पूषा विश्ववेदाः,
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः,
स्वस्ति नो बृहस्पतिर्दधातु,
ॐ शान्तिः शान्तिः शान्तिः ।
 
।। गणपति अथर्वशीर्ष ।।
 
ॐ नमस्ते गणपतये,
त्वमेव प्रत्यक्षं तत्त्वमसि,
त्वमेव केवलं कर्ताऽसि,
त्वमेव केवलं धर्ताऽसि,
त्वमेव केवलं हर्ताऽसि,
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ।
 
ऋतं वच्मि, सत्यं वच्मि,
अव त्वं माम्, अव वक्तारम्,
अव श्रोतारम्, अव दातारम्,
अव धातारम् अवानूचानमव शिष्यम् ।
 
अव पुरस्तात्, अव दक्षिणात्तात्,
अव पश्चात्तात्, अवोत्तरात्तात्,
अव चोर्ध्वात्तात्, अवाधरात्तात्,
सर्वतो मां पाहि पाहि समन्तात् ।
 
त्वं वाङ्मयस्त्वं चिन्मयः,
त्वमानन्दमयस्त्वं ब्रह्ममयः,
त्वं सच्चिदानन्दाऽद्वितीयोऽसि,
त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ।
 
सर्वं जगदिदं त्वत्तो जायते,
सर्वं जगदिदं त्वत्तस्तिष्ठति,
सर्वं जगदिदं त्वयि लयमेष्यति,
सर्वं जगदिदं त्वयि प्रत्येति,
त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक् पदानि ।
 
त्वं गुणत्रयातीतः, त्वं अवस्थात्रयातीतः,
त्वं देहत्रयातीतः, त्वं कालत्रयातीतः,
त्वं मूलाधारस्थितोऽसि नित्यम्,
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।
 
त्वं ब्रह्मा त्वं विष्णुस्त्वं,
रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं,
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं,
ब्रह्म भूर्भुवस्सुवरोम् ।
 
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम्,
अनुस्वारः परतरः, अर्धेन्दुलसितम्,
तारेण ऋद्धम्,
एतत्तव मनुस्वरूपम् ।
 
गकारः पूर्वरूपम्, अकारो मध्यरूपम्,
अनुस्वारश्चान्त्यरूपम्, बिन्दुरुत्तररूपम्,
नादस्संधानम्,
सग्ं‌हिता संधिः ।
 
सैषा गणेशविद्या,
गणक ऋषिः,
निचृद्गायत्रीच्छन्दः,
गणपतिर्देवता ।
ॐ गं गणपतये नमः ।
 
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि,
तन्नो दन्तिः प्रचोदयात् ।
 
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम्,
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्,
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम्,
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम्,
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम्,
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम्,
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ।
 
नमो व्रातपतये, नमो गणपतये,
नमः प्रमथपतये,
नमस्तेऽस्तु लम्बोदरायैकदन्ताय,
विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ।

गणपति अथर्वशीर्ष लिरिक्स अंग्रेजी में (Ganesh Atharvashirsha Lyrics In English)

।। Shanti Path ।।
 
Om Bhadran Karnebhih Shrnuyaam Devaah,
Bhadran Pashyemaakshabhiryajatraah,
Sthirairangaistushtuvaag‍nsastanoobhih,
Vyashem Devahitan Yadaayooh.
 
Om Swasti Na Indro Vrudhshrawa,
Swasti Hah Poosha Vishwaveda,
Swastinastakhsyoryo Arishtnemi,
Swasti No Bruhaspatirdadhatu,
Om Shantihi Shantihi Shantihi.
 
।। Ganesh Atharvashirsha ।।
 
Om Namaste Ganapataye,
Tvamev Pratyakshan Tattvamasi,
Tvamev Kevalan Kartaasi,
Tvamev Kevalan Dhartaasi,
Tvamev Kevalan Hartaasi,
Tvamev Sarvam Khalvidam Brahmasi.
Tvam Shakshadatmasi Nityam.
 
Rritam Vachmi, Satyam Vachmi,
Ava tvam Mam, Ava Vaktaram,
Ava Shrotaram, Ava Dataram,
Ava Dhataram Avanuchanamv Shishyam.
 
Ava Purastat, Ava Dakshinatat,
Ava Paschatat, Avo Uttaratat,
Ava chordhvatat, Ava Dharatat,
Sarvatomam Pahi Pahi Samantat.
 
Tvam Vangmayastvam Chinmaya,
Tvam Anandmayastvam Bramhamaya,
Tvam Sachitananda Dvitiyosi,
Tvam Pratyaksham Bramhasi.
Tvam Jnanmayo Vijnanamayo Asi.
 
Sarvam Jagadidam Tatvo Jayate,
Sarvam Jagadidam Tvat Sti Shastati,
Sarvam Jagadidam Tvay Layamesyati,
Sarvam Jagadidam Tvayi Pratyeti,
Tvam Bhumi Rapo Nalo Nilo Nabha.
Tvam Chatvarim Vak Padaini.
 
Tvam Guna Traya Atitaha,
Tvam Avastreya Atitaha,
Tvam Deha Treya Atitaha,
Tvam Kala Treya Atitaha,
Tvam Muladhar Stiti Yosi Nityam,
Tvam Shakti Treya Atmakaha.
Tvam Yogino Dhayayanti Nityam.
 
Tvam Bramhastvan tvam Vishnustvam,
Rudrastvam Indrastvam Agnistvam,
Vayustvam Suryastvam Chndramastvam,
Bramha Bhur Bhuva Svorom.
 
Ganadim Purvamuccharaya Varnadim Tada Nantaram,
Anusvara Paratarah, Ardhendu Lasitam,
Taren Hridam,
Etatva Manu Svarupam.
 
Gakarah Purva Rupam,
Akaro Madhyam Rupam,
Anu Svaraschantya Rupam,
Bindu Ruta Rupam,
Nadah Sandhanam,
Sagm Hitaa Sandihi.
 
Sesha Ganeshvidhya,
Ganal Rishi, Nichrud Gayatri chandah,
Ganpatir devata.
Om gan Ganpataye Namah.
 
Ek Dantaya Vid Mahe vakra Tundaya Dhimahi,
Tanno danti Prachodayat.
 
Ek Dantam Chatur Hastam Pashmam Kusha Dharinam,
Radamch Vardam Hastair Bhi Bhranum Mushaka Dhvajam,
Raktam Lambodaram Shoorpakarnkam Rakta Vasasamam,
Raktam Gandhanu Liptangam Rakta Pushpaihi saupujitam,
Bhaktanu Kampinam Devam Jagat Karnam Achutam,
Avir Bhutam Cha Shrasta Yadao Prakruthe Purushat Param,
Evam Dhayayati Yo Nityam Sa Yogi Yoginam Varah.
 
Namo Vrat Pataye, Namo Ganapataye,
Namo Pramatha patye,
Namste Stu Lambodaraya Ekdantaya,
Vighna Nashine Shiv Sutaya Varad Murtaye Namah.

Singer - Anuradha Paudwal

और भी देखे :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।