Current Date: 02 May, 2024
Sabke Ram APP

गोपी गीत - जयति तेऽधिकं जन्मना (Gopi Geet - Jayati Te Dhikam Janmana) - Devi Chitralekha Ji


गोपी गीत - जयति तेऽधिकं जन्मना हिंदी में (Gopi Geet - Jayati Te Dhikam Janmana in hindi)

जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका
स्त्वयि धृतासवस्त्वां विचिन्वते ॥1॥

शरदुदाशये साधुजातसत्स-
रसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ॥2॥

विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया
दृषभ ते वयं रक्षिता मुहुः ॥3॥

राधा रानी जी का मनमोहक भजन: झूला झूलो री राधे रानी

न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले ॥4॥

विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥5॥

व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ॥6॥

प्रणतदेहिनांपापकर्शनं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम् ॥7॥

साध्वी पूर्णिमा जी का सबसे सुन्दर भजन: मुझे अपने ही रंग में रंग ले

मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥8॥

तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ॥9॥

प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥10॥

चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥11॥

श्याम की बंशी की धुन: उड़ गई रे नींदिया मेरी, बंसी श्याम ने बजाई रे

दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥12॥

प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥13॥

सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥14॥

अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥15॥

कृष्ण जी का प्यारा भजन: बांके बिहारी से प्यार है

पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥16॥

रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥17॥

व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ॥18॥

यत्ते सुजातचरणाम्बुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित्कू
र्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥19॥

बिहारी जी का मधुर भजन: वृन्दावन के ओ बांके बिहारी

इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं
नामैकत्रिंशोऽध्यायः ॥

 

गोपी गीत - जयति तेऽधिकं जन्मना अंग्रेजी में (Gopi Geet - Jayati Te Dhikam Janmana in english)

Jayati Tedhikan Janmana Vrajah Shrayat Indira Shashvadatr Hi ।
Dayit Drshyatan Dikshu Tavaka Stvayi Dhrtasavastvan Vichinvate ॥ 1 ॥

Sharadudashaye Sadhujatasatsarasijodarashrimusha Drsha ।
Suratanath Teshulkadasika Varad Nighnato Neh Kin Vadhah ॥ 2 ॥

Vishajalapyayadvyalarakshasadvarshamarutadvaidyutanalat ।
Vrshamayatmajadvishvatobhaya Drshabh Te Vayan Rakshita Muhuh ॥ 3 ॥

Beautiful Bhajan of Radha Rani Ji: Jhula Jhulo Ri Radhe Rani

Na Khalu Gopikanandano Bhavanakhiladehinamantaratmadrk ।
Vikhanasarthito Vishvaguptaye Sakh Udeyivansatvatan Kule ॥ 4 ॥

Virachitabhayan Vrshnidhury Te Charanamiyushan Sansrterbhayat ।
Karasaroruhan Kant Kamadan Shirasi Dhehi Nah Shrikaragraham ॥ 5 ॥

Vrajajanartihanvir Yoshitan Nijajanasmayadhvansanasmit ।
Bhaj Sakhe Bhavatkinkarih Sm No Jalaruhananan Charu Darshay ॥ 6 ॥

Pranatadehinampapakarshanan Trnacharanugan Shriniketanam ।
Phaniphanarpitan Te Padambujan Krnu Kucheshu Nah Krndhi Hrchchhayam ॥ 7 ॥

The most beautiful bhajan of Sadhvi Purnima ji: Mujhe Apne Hi Rang Me Rang Le

Gira Valguvakyaya Budhamanogyaya Pushkarekshan ।
Vir Muhyatiradharasidhunapyayayasv Nah ॥ 8 ॥

Tav Kathamritam Taptajivanam Kavibhiridit Kalmshapham ।
Shravanamangalam Shrimadatam Bhuvi Grirananti Te Bhurida Janah ॥ 9 ॥

Prahasitan Priy Premavikshanan Viharanam Cha Te Dhyanamangalam ।
Rahasi Sanvido Ya Hrdisprshah Kuhak No Manah Kshobhayanti Hi ॥ 10 ॥

Chalasi Yadvrajachcharayanpashoon Nalinasundaran Nath Te Padam ।
Shilatrnankuraih Sidatiti Nah Kalilatan Manah Kant Gachchhati ॥ 11 ॥

Tune of Shyam's Banshi: Ud Gayi Re Nindiya Meri Bansi Shyam Ne Bajai Re

Dinaparikshaye Nilakuntalairvanaruhananan Bibhradavrtam ।
Ghanarajasvalan Darshayanmuhurmanasi Nah Smaran Vir Yachchhasi ॥ 12 ॥

Pranatakamadan Padmajarchitan Dharanimandanan Dhyeyamapadi ।
Charanapankajan Shantaman Ch Te Raman Nah Staneshvarpayadhihan ॥ 13 ॥

Suratavardhanan Shokanashanan Svaritavenuna Sushthu Chumbitam ।
Itararagavismaranan Nrnan Vitar Vir Nastedharamrtam ॥ 14 ॥

Atati Yadbhavanahni Kananan Trutiryugayate Tvamapashyatam ।
Kutilakuntalan Shrimukhan Ch Te Jad Udikshatan Pakshmakrddrsham ॥ 15 ॥

Lovely hymn of Krishna ji: Banke Bihari Se Pyar Hai

Patisutvitabhairatrabandhavanatvillaghy Teantyatyutagatah ।
Gatividastvodgitmohitah Kitav Yoshitah Kastyajenishi ॥ 16 ॥

Rahasi Sanvidan Hrchchhayodayan Prahasitananan Premavikshanam ।
Brhadurah Shriyo Vikshy Dham Te Muhuratisprha Muhyate Manah ॥ 17 ॥

Vrajavanaukasan Vyaktirang Te Vrijinhantryalam Vishwamangalam ।
Tyaj Manak Ch Nastvatsprhatmanan Svajanahrdrujan Yannishoodanam ॥ 18 ॥

Yatte Sujatacharanamburuhan Stanesh Bhitah Shanaih Priy Dadhimahi Karkasheshu ।
Tenatavimatasi Tadvyathate Na Kinsvit Koorpadibhirbhramati Dhirbhavadayushan Nah ॥ 19 ॥

Sweet hymn of Bihari ji: Vrindavan Ke O Banke Bihari

Iti Shrimadbhagavat Mahapurane Paramahansyan Sanhitayan ।
Dashamaskandhe Poorvardhe Rasakridayan Gopigitan Namaikatrinshodhyayah ॥

और भी मनमोहक भजन, आरती, मंत्र, वंदना, चालीसा, स्तुति :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें एवं किसी भी प्रकार के सुझाव के लिए कमेंट करें।

Singer - Devi Chitralekha Ji