Current Date: 20 May, 2024
Sabke Ram APP

गोपी गीत - जयति तेऽधिकं जन्मना लिरिक्स (Gopi Geet - Jayati Te Dhikam Janmana Lyrics) - Devi Chitralekhaji


गोपी गीत - जयति तेऽधिकं जन्मना लिरिक्स संस्कृत में (Gopi Geet - Jayati Te Dhikam Janmana Lyrics In Sanskrit)

जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका
स्त्वयि धृतासवस्त्वां विचिन्वते ॥1॥

शरदुदाशये साधुजातसत्स-
रसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ॥2॥
 
विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया
दृषभ ते वयं रक्षिता मुहुः ॥3॥
 
न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले ॥4॥
 
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥5॥
 
व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ॥6॥
 
प्रणतदेहिनांपापकर्शनं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम् ॥7॥
 
मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥8॥
 
तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ॥9॥
 
प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥10॥
 
चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥11॥
 
दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥12॥
 
प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥13॥
 
सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥14॥
 
अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥15॥
 
पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥16॥
 
रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥17॥
 
व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ॥18॥
 
यत्ते सुजातचरणाम्बुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित्कू
र्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥19॥
 
इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं
नामैकत्रिंशोऽध्यायः ॥

गोपी गीत - जयति तेऽधिकं जन्मना लिरिक्स अंग्रेजी में (Gopi Geet - Jayati Te Dhikam Janmana Lyrics In English)

Jayati Te'adhikam Janmana Vrajah
Shrayata Indira Shashvadatra Hi
Dayita Drisyatam Dikshu Tavaka
Stvayi Dhritasava Tvam Vicinvate ||1||
 
Sharadudashaye Sadhujata Satsa-
Rasijodarashrimusha Drisha
Suratanatha Te Ashulkadasika
Varada Nighnato Neha Kim Vadha ||2||
 
Visajalapyayadvyalarakshasa-
Dvarasamarutadvaidyutanalaat
Vrsamayatmajadvishvatobhaya
Drishabha Te Vayam Rakshitam Muhuh ||3||
 
Na Khalu Gopikanandano Bhava-
Nakhalidadehinamantar-Atma-Drik
Vikhanasarthito Visvaguptaye
Sakha Udeyivan Satvatam Kule ||4||
 
Viracitabhayam Vrsnidhurya Te
Caranamiyusam Samsrterbhayat
Karasaroruhak Kanta Kamadam
Shirasi Dhehi Nah Shrikaragraham ||5||
 
Vrajajanartihinvira Yositam
Nijajanasmayadhvamsanasmita
Bhaja Sakhe Bhavatkimkarishma No
Jalaruhananam Caru Darshaya ||6||
 
Pranatadehinampapakarshanam
Trnacaranugam Shriniketanam
Phaniphanarpitam Te Padambujam
Krunu Kucesu Nah Krndhi Hrcchayam ||7||
 
Madhuraya Gira Valguvakyaya
Budhamanojnyaya Puskareksana
Vidhikaririma Vira Muhyati-
Radharasidhunapyayayasva Nah ||8||
 
Tava Kathamrtam Taptajivanam
Kavibhiriditam Kalmashapaham
Sravanamangalam Shrimadatata
Bhuvigrnanti Te Bhuridah Janah ||9||
 
Prahasitam Priya Premavikshanam
Viharana Ca Te Dhyanamangalam
Rahasi Samvido Ya Hrdiprsah
Kuhaka No Manah Kshobhayanti Hi ||10||
 
Chalasi Yadvraja-ccarayanpasun
Nalinasuryandaram Natha Te Padam
Shilatrnankuraih Sidatiti Nah
Kalilatam Manah Kanta Gacchati ||11||
 
Dinapariksaye Nilakuntalai-
R-Vanaruh-Ananam Bibhradavrtam
Ghanarajasvalam Darshayanmuhu-
R-Manasi Nah Smaram Vira Yacchasi  ||12||
 
Pranatakamadam Padmajarcitam
Dharanimandnam Dhyeyamapadi
Caranapankajam Shantamam Ca Te
Ramana Nah Stanesvarpayadhihan ||13||
 
Suratavardhanam Sokanashanam
Svaritavenuna Susthu Cumbitam
Itararagavismaranam Nrnam
Vitara Vira Nastadhar-Amrtam ||14||
 
Atati Yad Bhavan-Hni Kananam
Trutiryugayate Tvamapasyatam
Kutilakuntalam Srimukham Ca Te
Jada Udiksatam Paksmakrddrsam ||15||
 
Patisutanvayabhrtbhandhava-
Nativilanghya Te'ntyacyutagatah
Gatividah Stavodgitamohitah
Kitava Yositah Kastyajennisudanam ||16||
 
Rahasi Samvidam Hrcchayodayam
Prahasitananam Premavikshanam
Brhadurah Sriyo Vikshya Dhama Te
Muhuratisprha Muhyate Manah ||17||
 
Vrajavanaukasam Vyaktiranga Te
Vrjnahantaryalam Visvamangalam
Tyaja Manak Ca Nastvatsprh-Atmanam
Svajanahrdyajam Yannisudanam ||18||
 
Yat Te Sujatacaranamburuham Stanes
Bhitah Sanaih Priya Dadhimahi Karkaseshu
Tenatavimatasi Tadvyathate Na Kimsvitku
Rpadhibirbhramati Dhirbhavadayusham Nah ||19||
 
Iti Srimadbhagavata Mahapurane Paramahamsyam Samhita-Yam
Dashamaskandhe Purvardhye Rasakridayam Gopigitam
Naamaikatrimsho'dhyayah ॥

Singer - Devi Chitralekhaji

और भी देखे :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।