Current Date: 27 Apr, 2024
Sabke Ram APP

हरिद्रा गणेश कवचम् (Haridra Ganesh Kavach) - The Lekh


हरिद्रा गणेश कवचम्

माता के दशों महाविद्याओं रूपों के अलग-अलग भैरव तथा गणेश हैं। श्री बगलामुखी माता के गणेश श्री हरिद्रा गणेश हैं। हरिद्रा गणेश की पूजा, अपने शत्रु को परवर्तित कर उसे वशीभूत करने हेतु प्रसन्न किया जाता है। तथा श्री हरिद्रा गणेश की पूजा माता बगलामुखी की साधना के साथ ही की जाती है।

॥ अथ हरिद्रा गणेश कवच ॥

ईश्वरउवाच:
शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।
पठित्वा पाठयित्वा च मुच्यते सर्व संकटात् ॥१॥

अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।
सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥

ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।
सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥

गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।
गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥

गणेश जी का सबसे मनमोहक भजन: तेरी जय हो गणेश

जिह्वायां सुमुखः पातु ग्रीवायां दुर्मुखः सदा ।
विघ्नेशो हृदये पातु विघ्ननाथश्च वक्षसि ॥ ५॥

गणानां नायकः पातु बाहुयुग्मं सदा मम ।
विघ्नकर्ता च ह्युदरे विघ्नहर्ता च लिङ्गके ॥ ६॥

गजवक्त्रः कटीदेशे एकदन्तो नितम्बके ।
लम्बोदरः सदा पातु गुह्यदेशे ममारुणः ॥ ७॥

व्यालयज्ञोपवीती मां पातु पादयुगे सदा ।
जापकः सर्वदा पातु जानुजङ्घे गणाधिपः ॥ ८॥

श्री गणेश जी की वंदना: गणेश वंदना

हारिद्रः सर्वदा पातु सर्वाङ्गे गणनायकः ।
य इदं प्रपठेन्नित्यं गणेशस्य महेश्वरि ॥ ९॥

कवचं सर्वसिद्धाख्यं सर्वविघ्नविनाशनम् ।
सर्वसिद्धिकरं साक्षात्सर्वपापविमोचनम् ॥ १०॥

सर्वसम्पत्प्रदं साक्षात्सर्वदुःखविमोक्षणम् ।
सर्वापत्तिप्रशमनं सर्वशत्रुक्षयङ्करम् ॥ ११॥

ग्रहपीडा ज्वरा रोगा ये चान्ये गुह्यकादयः ।
पठनाद्धारणादेव नाशमायन्ति तत्क्षणात् ॥ १२॥

सबसे सुखकारी मंत्र: स्वस्ति वाचन मंत्र

धनधान्यकरं देवि कवचं सुरपूजितम् ।
समं नास्ति महेशानि त्रैलोक्ये कवचस्य च ॥ १३॥

हारिद्रस्य महादेवि विघ्नराजस्य भूतले ।
किमन्यैरसदालापैर्यत्रायुर्व्ययतामियात् ॥ १४॥
॥ इति विश्वसारतन्त्रे हरिद्रागणेशकवचं सम्पूर्णम् ॥

 

Haridra Ganesh Kavach

There are different Bhairav ​​and Ganesha of the ten Mahavidya forms of Mother. The Ganesha of Shri Baglamukhi Mata is Shri Haridra Ganesha. The worship of Haridra Ganesha is propitiated to transform one's enemy and subdue him. And Shri Haridra Ganesha is worshiped along with the worship of Mata Baglamukhi.

|| Atha Haridra Ganesh Kavach ||

Ishvarauvācha:
śṛṇu vakṣyāmi kavachaṁ sarvasiddhikaraṁ priye |
paṭhitvā pāṭhayitvā cha mucyate sarva saṁkṛtāt ||1||

ajñātvā kavachaṁ devi gaṇeśasya manuṁ japet |
siddhirnajāyate tasya kalpakoṭiśatairapi || 2 ||

Om āmodaścha śiraḥ pātu pramodaścha śikhopari |
sammōdo bhrūyugē pātu bhrūmadhyē cha gaṇādhipaḥ || 3 ||

gaṇākrīḍō nētrayugaṁ nāsāyāṁ gaṇanāyakaḥ |
gaṇakrīḍānvitaḥ pātu vadanē sarvasiddhaye || 4 ||

The most adorable hymn of Ganesha: Teri Jai Ho Ganesh

jihvāyāṁ sumukhaḥ pātu grīvāyāṁ durmukhaḥ sadā |
vighnēśō hṛdayē pātu vighnanāthaścha vakṣasi || 5 ||

gaṇānāṁ nāyakaḥ pātu bāhuyugmaṁ sadā mama |
vighnakartā cha hyudarē vighnahartā cha liṅgakē || 6 ||

gajavaktraḥ kaṭīdēśē ēkadantō nitambakē |
lambōdaraḥ sadā pātu guhyadēśē mamāruṇaḥ || 7 ||

vyālayajñōpavītī māṁ pātu pādayugē sadā |
jāpakaḥ sarvadā pātu jānujaṅghē gaṇādhipaḥ || 8 ||

Worship of Shri Ganesh ji: Ganesh Vandana

hāridraḥ sadā pātu sarvāṅgē gaṇanāyakaḥ |
ya idaṁ prapaṭhēnnityaṁ gaṇēśasya maheśvari || 9 ||

kavachaṁ sarvasiddhākhyaṁ sarvavighnavināśanam |
sarvasiddhikaraṁ sākṣātsarvapāpavimōchanam || 10 ||

sarvasampatpradaṁ sākṣātsarvaduḥkhavimōkṣaṇam |
sarvāpattiprashamanaṁ sarvaśatrukṣayaṅkaram || 11 ||

grahapīḍā jvarā rogā ye chānye guhyakādayaḥ |
paṭhanāddhāraṇādeva nāśamāyanti tatkṣaṇāt || 12 ||

Most soothing mantra: Swasti Vachan Mantra

dhanadhānyakaraṁ devi kavachaṁ surapūjitam |
samaṁ nāsti maheśāni trailokye kavachasya cha || 13 ||

hāridrasya mahādevi vighnarājasya bhūtale |
kimanyairasadalāpairyatrāyurvyayatāmiyāt || 14 ||
|| Iti viśvasāratantre haridrāgaṇeśhakavachaṁ sampūrṇam ||

और भी मनमोहक भजन, आरती, मंत्र, वंदना, चालीसा, स्तुति :-

अगर आपको यह कवच अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें एवं किसी भी प्रकार के सुझाव के लिए कमेंट करें।

Singer - The Lekh