Current Date: 06 May, 2024
Sabke Ram APP

कनकधारा स्तोत्रम लिरिक्स (Kanakdhara Stotram Lyrics) - Prem Parkash Dubey


कनकधारा स्तोत्रम लिरिक्स संस्कृत में (Kanakdhara Stotram Lyrics In Sanskrit)

अङ्गं हरेः पुलकभूषणमाश्रयन्ती,
भृङ्गाङ्गनेव मुकुलाभरणं तमालम्,
अङ्गीकृताखिलविभूतिरपाङ्गलीला,
माङ्गल्यदास्तु मम मङ्गळदेवतायाः।
 
मुग्धा मुहुर्विदधती वदने मुरारेः,
प्रेमत्रपाप्रणिहितानि गतागतानि,
माला दृशोर्मधुकरीव महोत्पले,
या सा मे श्रियं दिशतु सागरसम्भवायाः।
 
आमीलिताक्षमधिगम्य मुदा मुकुन्दं, 
आनन्दकन्दमनिमेषमनङ्गतन्त्रम्,
आकेकरस्थितकनीनिकपक्ष्मनेत्रं,
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः।
 
बाह्वन्तरे मधुजितः श्रितकौस्तुभे,
या हारावलीव हरिनीलमयी विभाति,
कामप्रदा भगवतोऽपि कटाक्षमाला,
कल्याणमावहतु मे कमलालयायाः।
 
कालाम्बुदाळिललितोरसि कैटभारेः,
धाराधरे स्फुरति या तडिदङ्गनेव,
मातुस्समस्तजगतां महनीयमूर्तिः,
भद्राणि मे दिशतु भार्गवनन्दनायाः।
 
प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्,
माङ्गल्यभाजि मधुमाथिनि मन्मथेन,
मय्यापतेत्तदिह मन्थरमीक्षणार्धं,
मन्दालसं च मकरालयकन्यकायाः।
 
विश्वामरेन्द्रपदविभ्रमदानदक्षं,
आनन्दहेतुरधिकं मुरविद्विषोऽपि,
ईषन्निषीदतु मयि क्षणमीक्षणार्ध, 
मिन्दीवरोदरसहोदरमिन्दिरायाः।
 
इष्टा विशिष्टमतयोऽपि यया दयार्द्र,
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते,
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां,
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः।
 
दद्याद्दयानुपवनो द्रविणाम्बुधारां,
अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे,
दुष्कर्मघर्ममपनीय चिराय दूरं,
नारायणप्रणयिनीनयनाम्बुवाहः।
 
धीर्देवतेति गरुडध्वजसुन्दरीति,
शाकम्भरीति शशिशेखरवल्लभेति,
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै,
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै।
 
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै,
रत्यै नमोऽस्तु रमणीयगुणार्णवायै,
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै,
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै।
 
नमोऽस्तु नालीकनिभाननायै,
नमोऽस्तु दुग्धोदधिजन्मभूम्यै,
नमोऽस्तु सोमामृतसोदरायै,
नमोऽस्तु नारायणवल्लभायै।
 
सम्पत्कराणि सकलेन्द्रियनन्दनानि,
साम्राज्यदानविभवानि सरोरुहाक्षि,
सरोरुहाणि त्वद्वन्दनानि,
दुरिताहरणोद्यतानि मामेव,
मातरनिशं कलयन्तु मान्ये।
 
यत्कटाक्षसमुपासनाविधिः,
सेवकस्य सकलार्थसम्पदः,
सन्तनोति वचनाङ्गमानसैः,
त्वां मुरारिहृदयेश्वरीं भजे।
 
सरसिजनिलये सरोजहस्ते,
धवळतमांशुकगन्धमाल्यशोभे,
भगवति हरिवल्लभे मनोज्ञे,
त्रिभुवनभूतिकरि प्रसीद मह्यम्।
 
दिग्घस्तिभिः कनककुम्भमुखावसृष्ट,
स्वर्वाहिनी विमलचारुजलप्लुताङ्गीम्,
प्रातर्नमामि जगतां जननीमशेष, 
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम्।
 
कमले कमलाक्षवल्लभे त्वं,
करुणापूरतरङ्गितैरपाङ्गैः,
अवलोकय मामकिञ्चनानां,
प्रथमं पात्रमकृत्रिमं दयायाः।
 
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं,
त्रयीमयीं त्रिभुवनमातरं रमाम्,
गुणाधिका गुरुतरभाग्यभागिनो,
भवन्ति ते भुवि बुधभाविताशयाः।
 
इति श्रीमद् शङ्कराचार्यकृत,
श्री कनकधारास्तोत्रं सम्पूर्णम्।

कनकधारा स्तोत्रम लिरिक्स अंग्रेजी में (Kanakdhara Stotram Lyrics In English)

Angam Hareh Pulakabhushanam Ashrayanti,
Bhringanganeva Mukulabharanam Tamalam,
Angikritakhilavibhutirapangalila,
Mangalyadastu Mam Mangaladevatayah.
 
Mugdha Muhurvidadhati Vadane Murareh,
Prematrapapranihitani Gatagatani,
Mala Drishormadhukariva Mahotpale,
Ya Sa Me Shriyam Dishatu Sagarasambhavayah.
 
Amilitakshamadhigamya Muda Mukundam,
Anandakandamanimeshamanangatantram,
Akekarasthitakaninikapakshmanetram,
Bhutyai Bhavenmam Bhujangashayanganayah.
 
Bahvantare Madhujitah Shritakaustubhe,
Ya Haravaliva Harineelamayi Vibhati,
Kamapradabhagavatoapi Katakshamala,
Kalyanamavahatu Me Kamalalayayah.
 
Kalambudalilalitorasi Kaitabhareh,
Dharadhare Sfurati Ya Tadidanganeva,
Matusamastajagatam Mahaniyamurtih,
Bhadrani Me Dishatu Bhargavanandanayah.
 
Praptam Padam Prathamatah Khalu Yatprabhavan,
Mangalyabhaji Madhumathini Manmathena,
Mayyapatettadiha Mantharameekshanardham,
Mandalasam Cha Makaralayakanyakayah.
 
Vishwamarendrapadavibhramadanadaksham,
Anandaheturadhikam Muravidvishoapi,
Eeshannisheedatu Mayi Kshanameekshanardha,
Mindivarodarasahodaramindirayah.
 
Ishta Vishishtamatoapi Yaya Dayardra,
Drishtya Trivishtapadam Sulabham Labhante,
Drishtih Prahrishtakamalodaradiptirishtam,
Pushtim Krishishta Mam Pushkaravishtarayah.
 
Dadyaddayanupavano Dravinambudharam,
Asminnkanchanavihangashishau Vishanne,
Dushkarmadharmamapaneeya Chiraya Dooram,
Narayanapranayininayanambuvaahah.
 
Dheerdevateti Garudadhwajasundariti,
Shakambhariti Shashishekharavallabheti,
Srishtisthitipralayakelishu Samsthitayai,
Tasyai Namastribhuvanaikagurostarunyai.
 
Shrutyai Namostu Shubhakarmaphalaprasootyai,
Ratyai Namostu Ramaniyagunarnhavayai,
Shaktyai Namostu Shatapatraniketanayai,
Pushtyai Namostu Purushottamavalabhayai.
 
Namostu Naalikanibhananayai,
Namostu Dudhodadhijanmabhumyai,
Namostu Somamritsodarayai,
Namostu Narayanavallabhayai.
 
Sampatkarani Sakalendriyanandanani,
Samrajyadanavibhavani Saroruhakshi,
Saroruhani Tvadvandanani,
Duritaharanodyatani Mameva,
Matarnisham Kalayantu Manye.
 
Yatkatakshasamupasanapidhih,
Sevakasya Sakalarthasampadah,
Santanoti Vachanangamanasaih,
Tvam Murarihridayeshvaram Bhaje.
 
Sarasijanilaye Sarojahaste,
Dhavatamamshukagandhamalyashobhe,
Bhagavati Harivallabhe Manojnye,
Tribhuvanabhutikari Prasida Mahyam.
 
Diggastibhih Kanakumbhamukhavasrisht,
Swarvahini Vimalacharujalaplutangim,
Pratarnamami Jagatam Jananimashesha,
Lokadhinathagrhihinimamritabdhiputrim.
 
Kamale Kamalakshavalabhe Tvam,
Karunapuratarangitairapangaih,
Avalokaya Mamakinchananam,
Prathamam Patramakritrimam Dayayah.
 
Stuvanti Ye Stutibhiramoophiranvaham,
Trayimayim Tribhuvanamataram Ramam,
Gunadhika Gurutarabhagyabhagino,
Bhavanti Te Bhuvi Budhabhavitashayah.
 
Iti Shrimad Shankaracharyakrita,
Shri Kanakadharastotram Sampoornam.

Singer - Prem Parkash Dubey

और भी देखे :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।