Current Date: 27 Apr, 2024
Sabke Ram APP

संकटनाशन गणेश स्तोत्र (Sankat Nashan Ganesh Stotra) - S P Balasubramaniam


संकटनाशन गणेश स्तोत्र हिंदी में (Sankata Nashan Ganesh Stotra in Hindi)

॥ श्री गणेशायनमः ॥
नारद उवाच -
प्रणम्यं शिरसा देव गौरीपुत्रं विनायकम ।
भक्तावासं: स्मरैनित्यंमायु:कामार्थसिद्धये ॥1॥

प्रथमं वक्रतुंडंच एकदंतं द्वितीयकम ।
तृतीयं कृष्णं पिङा्क्षं गजवक्त्रं चतुर्थकम ॥2॥

लम्बोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्ण तथाष्टकम् ॥3॥

श्री गणेश जी की वंदना: गणेश वंदना

नवमं भालचन्द्रं च दशमं तु विनायकम ।
एकादशं गणपतिं द्वादशं तु गजाननम ॥4॥

द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नर: ।
न च विघ्नभयं तस्य सर्वासिद्धिकरं प्रभो ॥5॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥6॥

जपेद्वगणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशय: ॥7॥

सबसे सुखकारी मंत्र: स्वस्ति वाचन मंत्र

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वां य: समर्पयेत ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ॥8॥
॥ इति श्रीनारदपुराणे संकष्टनाशनं गणेशस्तोत्रं सम्पूर्णम्‌ ॥

 

संकटनाशन गणेश स्तोत्र अंग्रेजी में (Sankata Nashan Ganesh Stotra in english)

Pranamyam Shirsa Dev Gauriputram Vinayakam ।
Bhaktavasam: Smarinityammayu: Kamarthasiddhaye ॥ 1 ॥

Pratham Vakratundancha Ekadantam Madhyamikam ।
Tritiya Krishnam Paksham Gajavaktram Chaturthakam ॥ 2 ॥

Lambodaram Pancham Cha Shashtam Vikatmeva Ch ।
Saptamam Vighnarajendram Dhumravarna Tathashtakam ॥ 3 ॥

Worship of Shri Ganesh ji: Ganesh Vandana

Navam Bhalchandram Cha Dasham Tu Vinayakam ।
Ekadashm Ganpatim Dvadasham Tu Gajananam ॥ 4 ॥

Dvadshaitani Namani Trisandhya Yah Pathenarah ।
Na Cha Vighnabhayam Tasya Sarvasiddhikaram Prabho ॥ 5 ॥

Vidyarthi Labhte Vidyam Dhanarthi Labhte Dhanam ।
Putrarthi Labhte Putran Moksharthi Labhte Gatim ॥ 6 ॥

Japedvaganpatistotram Shadbhirmasai: Phalam Labhet ।
Samvatsarena Siddhi Cha Labhte Natra Doubt: ॥ 7 ॥

Most soothing mantra: Swasti Vachan Mantra

Ashtabhyo Brahmanebhyashch Liktwan Ya: Samarpayet ।
Tasya Vidya Bhavetsarva Ganeshasya Prasadat: ॥ 8 ॥

॥ Iti Srinaradpurane Sankashtanam Ganeshstotra Sampurnam ॥

और भी मनमोहक भजन, आरती, मंत्र, वंदना, चालीसा, स्तुति :-

अगर आपको यह स्तोत्र अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें एवं किसी भी प्रकार के सुझाव के लिए कमेंट करें।

Singer - S P Balasubramaniam