Current Date: 05 May, 2024
Sabke Ram APP

सप्तश्लोकी दुर्गा स्तोत्रम् - Anuradha Paudwal


सप्तश्लोकी दुर्गा स्तोत्रम् संस्कृत में (Saptashloki Durga Stotra in sanskrit)

॥ अथ सप्तश्लोकी दुर्गा ॥

शिव उवाच:

देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।

कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥

बहुत ही मनमोहक भजन: लाल चोला सीदे दर्जी

देव्युवाच:

शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।

मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥

माता रानी का सबसे मधुर भजन: ज्योत मे आन समा माँ

विनियोग:

ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः ।

 

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा ।

बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥

 

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्‌यदुःखभयहारिणि त्वदन्या

सर्वोपकारकरणाय सदार्द्रचित्ता ॥2॥

 

सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥3॥

 

शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥4॥

सुबह का सबसे सुन्दर भजन: भोर भई दिन चढ़ गया

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तुते ॥5॥

 

रोगानशोषानपहंसि तुष्टा रूष्टा

तु कामान्‌ सकलानभीष्टान्‌ ।

त्वामाश्रितानां न विपन्नराणां

त्वामाश्रिता ह्माश्रयतां प्रयान्ति ॥6॥

 

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्र्वरि ।

एवमेव त्वया कार्यमस्यद्वैरिविनाशनम्‌ ॥7॥

 

॥ इति श्रीसप्तश्लोकी दुर्गा संपूर्णम्‌ ॥

 

सप्तश्लोकी दुर्गा स्तोत्रम् अंग्रेजी में (Saptashloki Durga Stotra in english)

॥ Ath Saptashloki Durga ॥

Shiva Uvacha:

Devi Tvan Bhaktasulabhe Devi Tvan Bhaktasulabhe ।

Kalau Hi Karyasiddhyarthamupayan Broohi Yatnatah ॥

Beautiful hymn: Laal Chola See De Darji

Devyuvaach:

Shrnu Dev Pravakshyaami Kalau Sarveshtasadhanam ।

Maya Tavaiv Snehenapyambastutih Prakashyate ॥

The sweetest hymn of Mata Rani: Jyot Me Aan Sama Maa

Viniyog:

Om Asya Shri Durgasaptashlokistotramantrasya Narayan Rishih, Anushtup Chhandah, Shrimahakali Mahalakshmi Mahasaraswatyo Devatah, Shridurgapreetyartham Saptashlokidurgapathe Vinyogah ।

 

Om Gyaninamapi Chetansi Devee Bhagavati Hisa ।

Baladakrshy Mohaay Mahamaya Prayachchhati ॥ 1 ॥

 

Durge Smrta Harasi Bheetimasheshajantoh

Swasthaih Smrta Matimateev Shubhaan Dadaasi ।

Daaridr‌yaduhkhabhayahaarini Twadanya

Sarvopakarakaranaay Sadardrachitta ॥ 2 ॥

 

Sarvmangalmangalye Shive Sarvarthasadhike ।

Sharanye Tryambake Gauri Narayani Namostute ॥ 3 ॥

 

Sharanagatdinartparitranparayne ।

Sarvasaryatihare Devi Narayani Namostute ॥ 4 ॥

The most beautiful hymn of the morning: Bhor Bhayi Din Chadh Gaya

Sarvasvaroope Sarveshe Sarvashaktisamanvite ।

Bhayebhyastraahi No Devi Durge Devi Namostute ॥ 5 ॥

 

Rogaanashoshaanapahansi Tushta Rooshta

Tu Kaamaan‌ Sakalaanabheeshtaan‌ ।

Tvaamaashritaanaan Na Vipannaraanaan

Tvaamaashrita Hmaashrayataan Prayaanti ॥ 6 ॥

 

Sarvabadhaprashamnam Trilokyasyakhileshvari ।

Evameva Tvaya Kayamasyadvairavinashanam ॥ 7 ॥

 

॥ Iti Srisaptashloki Durga Sampoornam ॥

Singer - Anuradha Paudwal

और भी देखे :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।