गणेश स्त्रोतम
M:- जय जय जय जय गणेश जय गणेश पाहिमाम
जय जय जय जय गणेश जय गणेश रक्षामाम
मुदाकरात्तमोदकं सदा विमुक्तिसाधकं,
कलाधरावतंसकं विलासिलोकरक्षकम्।
अनायकैकनायकं विनाशितेभदैत्यकं,
नताशुभाशुनाशकं नमामि तं विनायकम्।।१।।
जय जय जय जय गणेश जय गणेश पाहिमाम
जय जय जय जय गणेश जय गणेश रक्षामाम
नतेतरातिभीकरं नवोदितार्कभास्वरं,
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं,
महेश्वरं तमाश्रये परात्परं निरन्तरम्।।२।।
जय जय जय जय गणेश जय गणेश पाहिमाम
जय जय जय जय गणेश जय गणेश रक्षामाम
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं,
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्,
कृपाकरं क्षमाकरं मुदाकरं यशस्करं,
मनस्करं नमस्कृतां नमस्करोमि भास्वरम्।।३।।
जय जय जय जय गणेश जय गणेश पाहिमाम
जय जय जय जय गणेश जय गणेश रक्षामाम
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं,
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्,
कपोलदानवारणं भजे पुराणवारणम्।।४।।
जय जय जय जय गणेश जय गणेश पाहिमाम
जय जय जय जय गणेश जय गणेश रक्षामाम
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं,
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां,
तमेकदन्तमेव तं विचिन्तयामि सन्ततम्।।५।।
जय जय जय जय गणेश जय गणेश पाहिमाम
जय जय जय जय गणेश जय गणेश रक्षामं
महागणेशपञ्चरत्नमादरेण योऽन्वहं,
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां,
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात्।।६।।
जय गणेश जय गणेश जय गणेश पाहीमाम,
जय गणेश जय गणेश जय गणेश रक्षमाम।
अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।










