Current Date: 02 May, 2024
Sabke Ram APP

श्री शीतला अष्टकम (Shree Sheetla Ashtkam) - Prem Prakash Dubey


श्री शीतला अष्टकम लिरिक्स हिंदी में (Shree Sheetla Ashtkam Lyrics in Hindi)

ऊँ अस्य श्रीशीतला स्तोत्रस्य महादेव ऋषिः, अनुष्टुप् छन्दः,
 शीतली देवता, लक्ष्मी बीजम्, भवानी शक्तिः, 
सर्वविस्फोटक निवृत्तये जपे विनियोगः ॥

॥ ईश्वर उवाच॥
वन्दे अहं शीतलां देवीं रासभस्थां दिगम्बराम् ।
मार्जनी कलशोपेतां शूर्पालं कृत मस्तकाम् ॥1॥

वन्देअहं शीतलां देवीं सर्व रोग भयापहाम् ।
यामासाद्य निवर्तेत विस्फोटक भयं महत् ॥2॥

शीतले शीतले चेति यो ब्रूयाद्दारपीड़ितः ।
विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥3॥

यस्त्वामुदक मध्ये तु धृत्वा पूजयते नरः ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥4॥

शीतले ज्वर दग्धस्य पूतिगन्धयुतस्य च ।
प्रनष्टचक्षुषः पुसस्त्वामाहुर्जीवनौषधम् ॥5॥

शीतले तनुजां रोगानृणां हरसि दुस्त्यजान् ।
विस्फोटक विदीर्णानां त्वमेका अमृत वर्षिणी ॥6॥

गलगंडग्रहा रोगा ये चान्ये दारुणा नृणाम् ।
त्वदनु ध्यान मात्रेण शीतले यान्ति संक्षयम् ॥7॥

न मन्त्रा नौषधं तस्य पापरोगस्य विद्यते ।
त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥8॥

मृणालतन्तु सद्दशीं नाभिहृन्मध्य संस्थिताम् ।
यस्त्वां संचिन्तये द्देवि तस्य मृत्युर्न जायते ॥9॥

अष्टकं शीतला देव्या यो नरः प्रपठेत्सदा ।
विस्फोटकभयं घोरं गृहे तस्य न जायते ॥10॥

श्रोतव्यं पठितव्यं च श्रद्धा भक्ति समन्वितैः ।
उपसर्ग विनाशाय परं स्वस्त्ययनं महत् ॥11॥

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता।
शीतले त्वं जगद्धात्री शीतलायै नमो नमः ॥12॥

रासभो गर्दभश्चैव खरो वैशाख नन्दनः ।
शीतला वाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥13॥

एतानि खर नामानि शीतलाग्रे तु यः पठेत् ।
तस्य गेहे शिशूनां च शीतला रूङ् न जायते ॥14॥

शीतला अष्टकमेवेदं न देयं यस्य कस्यचित् ।
दातव्यं च सदा तस्मै श्रद्धा भक्ति युताय वै ॥15॥

॥ श्रीस्कन्दपुराणे शीतलाअष्टक स्तोत्रं ॥

श्री शीतला अष्टकम लिरिक्स अंग्रेजी में (Shree Sheetla Ashtkam Lyrics in English)

Uun asy shriishiitalaa stotrasy mahaadev ṛshiah, anushṭup chhandah,
 shiitalii devataa, lakshmii biijam, bhavaanii shaktiah, 
Sarvavisphoṭak nivṛttaye jape viniyogah ॥

॥ iishvar uvaacha॥
Vande aham shiitalaan deviin raasabhasthaan digambaraam .
Maarjanii kalashopetaan shuurpaalam kṛt mastakaam ॥1॥

Vandeaham shiitalaan deviin sarv rog bhayaapahaam .
Yaamaasaady nivartet visphoṭak bhayam mahat ॥2॥

Shiitale shiitale cheti yo bruuyaaddaarapiiditah .
Visphoṭakabhayam ghoram kshipram tasy praṇashyati ॥3॥

Yastvaamudak madhye tu dhṛtvaa puujayate narah .
Visphoṭakabhayam ghoram gṛhe tasy n jaayate ॥4॥

Shiitale jvar dagdhasy puutigandhayutasy ch .
Pranashṭachakshushah pusastvaamaahurjiivanowshadham ॥5॥

Shiitale tanujaan rogaanṛṇaan harasi dustyajaan .
Visphoṭak vidiirṇaanaan tvamekaa amṛt varshiṇii ॥6॥

Galaganḍagrahaa rogaa ye chaanye daaruṇaa nṛṇaam .
Tvadanu dhyaan maatreṇ shiitale yaanti sankshayam ॥7॥

N mantraa nowshadham tasy paaparogasy vidyate .
Tvaamekaan shiitale dhaatriin naanyaan pashyaami devataam ॥8॥

Mṛṇaalatantu saddashiin naabhihṛnmadhy samsthitaam .
Yastvaan sanchintaye ddevi tasy mṛtyurn jaayate ॥9॥

Ashṭakam shiitalaa devyaa yo narah prapaṭhetsadaa .
Visphoṭakabhayam ghoram gṛhe tasy n jaayate ॥10॥

Shrotavyam paṭhitavyam ch shraddhaa bhakti samanvitaiah .
Upasarg vinaashaay param svastyayanam mahat ॥11॥

Shiitale tvam jaganmaataa shiitale tvam jagatpitaa.
Shiitale tvam jagaddhaatrii shiitalaayai namo namah ॥12॥

Raasabho gardabhashchaiv kharo vaishaakh nandanah .
Shiitalaa vaahanashchaiv duurvaakandanikṛntanah ॥13॥

Etaani khar naamaani shiitalaagre tu yah paṭhet .
Tasy gehe shishuunaan ch shiitalaa ruuṅ n jaayate ॥14॥

Shiitalaa ashṭakamevedam n deyam yasy kasyachit .
Daatavyam ch sadaa tasmai shraddhaa bhakti yutaay vai ॥15॥

॥ shriiskandapuraaṇe shiitalaaashṭak stotram ॥

और मनमोहक भजन :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें एवं किसी भी प्रकार के सुझाव के लिए कमेंट करें।

Singer - Prem Prakash Dubey