Current Date: 05 May, 2024
Sabke Ram APP

श्री गणेश अथर्वशीर्ष लिरिक्स (Shri Ganesh Atharvashirsha Lyrics) - Anuradha Paudwal


श्री गणेश अथर्वशीर्ष लिरिक्स संस्कृत में (Shri Ganesh Atharvashirsha Lyrics In Sanskrit)

श्री गणेशाय नमः
 
ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाग्‍ँसस्तनूभिः ।
व्यशेम देवहितं यदायूः ।
 
स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ नमस्ते गणपतये ॥१॥
 
त्वमेव प्रत्यक्षं तत्त्वमसि ।
त्वमेव केवलं कर्ताऽसि ।
त्वमेव केवलं धर्ताऽसि ।
त्वमेव केवलं हर्ताऽसि ।
त्वमेव सर्वं खल्विदं ब्रह्मासि ।
त्वं साक्षादात्माऽसि नित्यम् ॥२॥
 
ऋतं वच्मि । सत्यं वच्मि ॥३॥
अव त्वं माम् ।
अव वक्तारम् ।
अव श्रोतारम् ।
अव दातारम् ।
अव धातारम् ।
अवानूचानमव शिष्यम् ।
 
अव पुरस्तात् ।
अव दक्षिणात्तात् ।
अव पश्चात्तात् ।
अवोत्तरात्तात् ।
अव चोर्ध्वात्तात् ।
अवाधरात्तात् ।
सर्वतो मां पाहि पाहि समन्तात् ॥४॥
 
त्वं वाङ्मयस्त्वं चिन्मयः ।
त्वमानन्दमयस्त्वं ब्रह्ममयः ।
त्वं सच्चिदानन्दाऽद्वितीयोऽसि ।
त्वं प्रत्यक्षं ब्रह्मासि ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥५॥
 
सर्वं जगदिदं त्वत्तो जायते ।
सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति ।
सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः ।
त्वं चत्वारि वाक् {परिमिता} पदानि ।
त्वं गुणत्रयातीतः ।
त्वं अवस्थात्रयातीतः ।
त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः ।
 
त्वं मूलाधारस्थितोऽसि नित्यम् ।
त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् ।
 
त्वं ब्रह्मा त्वं विष्णुस्त्वं
रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं
ब्रह्म भूर्भुवस्सुवरोम् ॥६॥
 
गणादिं पूर्वमुच्चार्य वर्णादींस्तदनन्तरम् ।
अनुस्वारः परतरः ।
अर्धेन्दुलसितम् ।
तारेण ऋद्धम् ।
एतत्तव मनुस्वरूपम् ॥७॥
 
गकारः पूर्वरूपम् ।
अकारो मध्यरूपम् ।
अनुस्वारश्चान्त्यरूपम् ।
बिन्दुरुत्तररूपम् ।
नादस्संधानम् ।
सग्ं‌हिता संधिः ॥८॥
 
सैषा गणेशविद्या ।
गणक ऋषिः ।
निचृद्गायत्रीच्छन्दः ।
गणपतिर्देवता ।
ॐ गं गणपतये नमः ॥९॥
 
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् ॥१०॥
 
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् ॥
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैस्सुपूजितम् ॥
 
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥११॥
 
नमो व्रातपतये ।
नमो गणपतये ।
नमः प्रमथपतये ।
नमस्तेऽस्तु लम्बोदरायैकदन्ताय
विघ्ननाशिने शिवसुताय वरदमूर्तये नमः ॥१२॥
 
एतदथर्वशीर्षं योऽधीते स ब्रह्मभूयाय कल्पते ।
स सर्वविघ्नैर्न बाध्यते ।
स सर्वत्र सुखमेधते ।
स पञ्चमहापापात्प्रमुच्यते ।
 
सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायं प्रातः प्रयुञ्जानो पापोऽपापो भवति ।
सर्वत्राधीयानोऽपविघ्नो भवति ।
धर्मार्थकाममोक्षं च विन्दति ॥१३॥
 
इदमथर्वशीर्षमशिष्याय न देयम् ।
यो यदि मोहाद्दास्यति स पापीयान् भवति ।
सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् ॥१४॥
 
अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ।
चतुर्थ्यामनश्नन् जपति स विद्यावान् भवति ।
इत्यथर्वणवाक्यम् ।
ब्रह्माद्यावरणं विद्यान्न बिभेति कदाचनेति ॥१५॥
 
यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति ।
यो लाजैर्यजति स यशोवान् भवति ।
स मेधावान् भवति ।
यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति ।
यस्साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते ॥१६॥
 
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा सूर्यवर्चस्वी भवति ।
सूर्यग्रहेमहानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति
महाविघ्नात् प्रमुच्यते ।
महादोषात् प्रमुच्यते ।
महाप्रत्यवायात् प्रमुच्यते ।
स सर्वविद् भवति स सर्वविद् भवति ।
य एवं वेद ।
इत्युपनिषत् ॥१७॥
 
ॐ शान्तिश्शान्तिश्शान्तिः ॥

श्री गणेश अथर्वशीर्ष लिरिक्स अंग्रेजी में (Shri Ganesh Atharvashirsha Lyrics In English)

Shri Ganeshaya Namah
 
Om Bhadram Karnibhih Shrunuyama Devah
Bhadram Pashyema Akshabhir Yajatrah
Sthirair Angais Tustuvaamsas Tanubhih
Vyasema Devahitam Yad Ayuh
 
Swasti Na Indro Vridhashravah
Swasti Nah Pusha Vishwavedah
Swasti Nastaarkshyo Arishtanemih
Swasti No Brihaspatir Dadhatu
 
Om Shantih Shantih Shantih
Om Namaste Ganapataye ॥1॥
 
Tvameva Pratyaksham Tattvam Asi
Tvameva Kevalam Kartasi
Tvameva Kevalam Dhartasi
Tvameva Kevalam Hartasi
Tvameva Sarvam Khalv Idam Brahma Asi
Tvam Sakshad Atma Asi Nityam ॥2॥
 
Ritam Vachmi, Satyam Vachmi ॥3॥
Ava Tvam Mam
Ava Vaktaaram
Ava Shrotaaram
Ava Daataaram
Ava Dhaataaram
Avaanoo Chaanam Ava Shishyam
 
Ava Purastaat
Ava Dakshinaat Taat
Ava Pashchaat Taat
Avottaraat Taat
Ava Chordhvaat Taat
Avaadharaat Taat
Sarvato Mam Pahi Pahi Samantaat ॥4॥
 
Tvam Vaangmayastvam Chinmayah
Tvamaanandamayastvam Brahmamayah
Tvam Sachchidaananda Advitiyo Asi
Tvam Pratyaksham Brahmaasi
Tvam Jnanamayo Vijnanamayo Asi ॥5॥
 
Sarvam Jagadidam Tvatto Jaayate
Sarvam Jagadidam Tvattas Tishthati
Sarvam Jagadidam Tvayi Layameshyati
Sarvam Jagadidam Tvayi Pratyeti
Tvam Bhoomir Aapo Analoh Anilo Nabha
Tvam Chatvaari Vaak (Parimitaa) Padaani
Tvam Gunatrayaatitah
Tvam Avasthaatrayaatitah
Tvam Dehatrayaatitah
Tvam Kaalatrayaatitah ॥5॥
 
Tvam Moolaadhaarasthito Asi Nityam
Tvam Shaktitrayaatmakah
Tvaan Yogino Dhyaayanti Nityam
 
Tvam Brahmaa Tvam Vishnustvam
Rudrastvam Indrastvam Agnistvam
Vaayustvam Sooryastvam Chandramastvam
Brahma Bhoor Bhuvas Suvarom ॥6॥
 
Ganaadim Purvam Uchaarya Varnaadim Tadanantaram
Anuswaarah Paratarah
Ardhendulasitam
Taaren Ruddham
Etat Tava Manu Swaroopam ॥7॥
 
Gakaarah Poorvaroopam
Akaaro Madhyaroopam
Anuswaarashchaantyaroopam
Binduruttararoopam
Naadassandhaanam
Sag‌hitaa Sandhih ॥8॥
 
SaiSaa Ganeshavidyaa
Ganaka Rishih
Nichrid Gayatree Chandah
Ganapati Devataa
Om Gam Ganapataye Namah ॥9॥
 
Ekadantaya Vidmahe Vakratundaya Dhimahi
Tanno Danti Prachodayaat ॥10॥
 
Ekadantam Chaturhastam Paashamankushadharinam
Radam Cha Varadam Hastaibhih Bibhranam
Mooshakadhvajam
Raktam Lambodaram Shurpakarnakam
Raktavasasam
Raktagandhaanuliptaangam
Rakta Pushpaih Supujitam ॥11॥
 
Bhaktaanukampinam Devam Jagatkaaranam Achyutam
Aavirbhootam Cha Srishtyaa'dau Prakriteh Purushaat Param
Evam Dhyaayati Yo Nityam Sa Yogi Yoginaam Varah ॥11॥
 
Namo Vratapataye
Namo Ganapataye
Namah Pramathapataye
Namastestu Lambodarayai Ekadantayai
Vighnanashaayai Shiv Sutaayai Varadmoortaye Namah ॥12॥
 
Etadatharvashirsham Yo'dheete Sa Brahmabhuyaaya Kalpate
Sa Sarvavighnairna Badhyate
Sa Sarvatra Sukhamedhate
Sa Panchamahaapaapaat Pramuchyate
Saayamadhiyaano Divasakritam Paapam Naashayati
Prataradhiyaano Raatrikritam Paapam Naashayati
Saayam Praatah Prayunjaano Paapo'paapo Bhavati
Sarvatraadhiyaano'pavighno Bhavati
Dharmaartha Kaam Moksham Cha Vindati ॥13॥
 
Idamatharvashirsham Ashishyaaya Na Deyam
Yo Yadi Mohaad Daasyati Sa Paapeeyaan Bhavati
Sahasraavartanaadyam Yam Kaamamadheete Tam Tam Anena Saadhayet ॥14॥
 
Anena Ganapatim Abhishinjati Sa Vaagmee Bhavati
Chaturthyam Anashnan Japati Sa Vidyavaan Bhavati
Iti Atharvashirsham
Brahmaadyaavaranam Vidyaannabibheti Kadaachaneti ॥15॥
 
Yo Doorvaangurairyajati Sa Vaishravanopamo Bhavati
Yo Laajairyajati Sa Yashovaan Bhavati
Sa Medhaavaan Bhavati
Yo Modakasahasrena Yajati Sa Vaan Chitaphalam Avaapnoti
Yas Saajyasamidbhiryajati Sa Sarvam Labhate Sa Sarvam Labhate ॥16॥
 
Ashtau Braahmanaam Samyag Graahayitvaa Sooryavarchasvee Bhavati
Sooryagrahemahaanadyaam Pratimaasannidhau Vaa Japtvaa Siddhamantro Bhavati
Maha Vighnaat Pramuchyate
Mahadoshaat Pramuchyate
Maha Pratyaavaayaat Pramuchyate
Sa Sarvavid Bhavati Sa Sarvavid Bhavati
Ya Evam Veda ॥17॥
 
Om Shantih Shantih Shantih ॥

Singer - Anuradha Paudwal

और भी देखे :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।