Current Date: 20 Apr, 2024
Sabke Ram APP

श्री राम रक्षा स्तोत्रम् (Shri Ram Raksha Stotram) - Anuradha Paudwal


श्री राम रक्षा स्तोत्रम् संस्कृत में (Shri Ram Raksha Stotram In Sanskrit)

विनियोग:
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।
श्री सीतारामचंद्रो देवता ।
अनुष्टुप छंदः। सीता शक्तिः ।
श्रीमान हनुमान कीलकम ।
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे विनियोगः ।

रामायण का सबसे सुन्दर भजन : जन जन के प्रिये राम लखन सिया वन को जाते हैं

अथ ध्यानम्‌:
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपदमासनस्थं,
पीतं वासो वसानं नवकमल दल स्पर्धिनेत्रम् प्रसन्नम ।
वामांकारूढ़ सीता मुखकमलमिलल्लोचनम्नी,
रदाभम् नानालंकारदीप्तं दधतमुरुजटामण्डलम् रामचंद्रम ॥

राम रक्षा स्तोत्रम्:
चरितं रघुनाथस्य शतकोटि प्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥1॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितं ॥2॥

रुला देने वाला रामायण भजन: हे राम अयोध्या छोड़ कर वन मत जाओ

सासितूणधनुर्बाणपाणिं नक्तंचरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥3॥

रामरक्षां पठेत प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥4॥

कौसल्येयो दृशो पातु विश्वामित्रप्रियः श्रुति ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥5॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥6॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ॥7॥

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभुः ।
उरु रघूत्तमः पातु रक्षःकुलविनाशकृताः ॥8॥

रविंद्र जैन जी का मनमोहक भजन: मेरे लखन दुलारे बोल कछु बोल

जानुनी सेतुकृत पातु जंघे दशमुखांतकः ।
पादौ विभीषणश्रीदः पातु रामअखिलं वपुः ॥9॥

एतां रामबलोपेतां रक्षां यः सुकृति पठेत ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥10॥

पातालभूतल व्योम चारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥11॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन ।
नरौ न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥12॥

जगज्जैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः ॥13॥

वज्रपञ्जरनामेदं यो रामकवचं स्मरेत ।
अव्याहताज्ञाः सर्वत्र लभते जयमंगलम् ॥14॥

अति सुन्दर राम भजन: ओ माइयाँ तैने क्या ठानी मन में

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥15॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानां रामः श्रीमान स नः प्रभुः ॥16॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥17॥

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥18॥

इस भजन से मिलती है मन को शांति: दुनिया चले न श्री राम के बिना

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥19॥

आत्तसज्जधनुषाविषुस्पृशा वक्ष याशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम ॥20॥

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथान नश्च रामः पातु सलक्ष्मणः ॥21॥

रामो दाशरथी शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः ॥22॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥23॥

इत्येतानि जपन नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं सम्प्राप्नोति न संशयः ॥24॥

राकेश काला जी का सबसे सुंदर भजन: जिस भजन में राम का नाम ना हो

रामं दुर्वादलश्यामं पद्माक्षं पीतवाससम ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नरः ॥25॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम ।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शांतमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम ॥26॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥27॥

श्रीराम राम रघुनन्दनराम राम,
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम,
श्रीराम राम शरणं भव राम राम ॥28॥

राज पारीक जी का मनमोहक भजन: मेरे सरकार आये हैं

श्रीराम चन्द्रचरणौ मनसा स्मरामि,
श्रीराम चंद्रचरणौ वचसा गृणामि ।
श्रीराम चन्द्रचरणौ शिरसा नमामि,
श्रीराम चन्द्रचरणौ शरणं प्रपद्ये ॥29॥

माता रामो मत्पिता रामचन्द्रः स्वामी,
रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं,
जाने नैव जाने न जाने ॥30॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥31॥

लोकाभिरामं रणरंगधीरं राजीवनेत्रं रघुवंशनाथं ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥32॥

तृप्ति शाक्य जी का लोकप्रिय भजन: भये प्रगट कृपाला

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम ।
वातात्मजं वानरयूथमुख्यं श्रीराम दूतं शरणं प्रपद्ये ॥33॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम ॥34॥

आपदामपहर्तारं दातारं सर्वसम्पदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ॥35॥

भर्जनं भवबीजानामर्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति गर्जनम् ॥36॥

सबसे लोकप्रिय भजन: राम को देखकर

रामो राजमणिः सदा विजयते,
रामं रमेशं भजे रामेणाभिहता,
निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं,
रामस्य दासोस्म्यहं रामे चित्तलयः,
सदा भवतु मे भो राम मामुद्धराः ॥37॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्त्रनाम तत्तुल्यं रामनाम वरानने ॥38॥

श्री राम रक्षा स्तोत्रम् अंग्रेजी में (Shri Ram Raksha Stotram In English)

Viniyog:
Asy shriiraamarakshaastrotamantrasy budhakowshik ṛshiah .
Shrii siitaaraamachandro devataa .
Anushṭup chhandah. Siitaa shaktiah .
Shriimaan hanumaan kiilakam .
Shrii siitaaraamachandrapriityarthe raamarakshaastrotajape viniyogah .

The most beautiful hymn of Ramayana: Jan Jan Ke Priye Ram Lakhan Siya Van Ko Jaate Hain

Ath dhyaanam‌:
Dhyaayedaajaanubaahun dhṛtasharadhanusham baddhapadamaasanastham,
Piitam vaaso vasaanam navakamal dal spardhinetram prasannam .
Vaamaankaaruudh siitaa mukhakamalamilallochanamnii,
Radaabham naanaalankaaradiiptam dadhatamurujaṭaamaṇḍalam raamachandram ॥

Raam rakshaa stotram:
Charitam raghunaathasy shatakoṭi pravistaram .
Ekaikamaksharam punsaan mahaapaatakanaashanam ॥1॥

Dhyaatvaa niilotpalashyaamam raamam raajiivalochanam .
Jaanakiilakshmaṇopetam jaṭaamukuṭamaṇḍitam ॥2॥

Crying Ramayana Bhajan: Hey Ram Ayodhya Chhodh Ke Van Mat Jao

Saasituuṇadhanurbaaṇapaaṇin naktancharaantakam .
Svaliilayaa jagattraatumaavirbhuutamajam vibhum ॥3॥

Raamarakshaan paṭhet praajñah paapaghniin sarvakaamadaam .
Shiro me raaghavah paatu bhaalam dasharathaatmajah ॥4॥

Kowsalyeyo dṛsho paatu vishvaamitrapriyah shruti .
Ghraaṇam paatu makhatraataa mukham sowmitrivatsalah ॥5॥

Jihvaan vidyaanidhiah paatu kaṇṭham bharatavanditah .
Skandhow divyaayudhah paatu bhujow bhagneshakaarmukah ॥6॥

Karow siitaapatiah paatu hṛdayam jaamadagnyajit .
Madhyam paatu kharadhvamsii naabhin jaambavadaashrayah ॥7॥

Sugriiveshah kaṭii paatu sakthinii hanumatprabhuah .
Uru raghuuttamah paatu rakshahkulavinaashakṛtaaah ॥8॥

Ravindra Jain's beautiful hymn: Mere Lakhan Dulare Bol Kachhu Bol

Jaanunii setukṛt paatu janghe dashamukhaantakah .
Paadow vibhiishaṇashriidah paatu raamaakhilam vapuah ॥9॥

Etaan raamabalopetaan rakshaan yah sukṛti paṭhet .
S chiraayuah sukhii putrii vijayii vinayii bhavet ॥10॥

Paataalabhuutal vyom chaariṇashchhadmachaariṇah .
N drashṭumapi shaktaaste rakshitam raamanaamabhiah ॥11॥

Raameti raamabhadreti raamachandreti vaa smaran .
Narow n lipyate paapairbhuktin muktin ch vindati ॥12॥

Jagajjaitraikamantreṇ raamanaamnaabhirakshitam .
Yah kaṇṭhe dhaarayettasy karasthaaah sarvasiddhayah ॥13॥

Vajrapañjaranaamedam yo raamakavacham smaret .
Avyaahataajñaaah sarvatr labhate jayamangalam ॥14॥

Beautiful Ram Bhajan: O Maiyya Tene Kya Thaani Mann Mein

Aadishṭavaan yathaa svapne raamarakshaamimaan harah .
Tathaa likhitavaan praatah prabuddho budhakowshikah ॥15॥

Aaraamah kalpavṛkshaaṇaan viraamah sakalaapadaam .
Abhiraamastrilokaanaan raamah shriimaan s nah prabhuah ॥16॥

Taruṇow ruupasampannow sukumaarow mahaabalow .
Puṇḍariikavishaalaakshow chiirakṛshṇaajinaambarow ॥17॥

Phalamuulaashinow daantow taapasow brahmachaariṇow .
Putrow dasharathasyaitow bhraatarow raamalakshmaṇow ॥18॥

This hymn gives peace to the mind: Duniya Chale Na Shri Ram Ke Bina

Sharaṇyow sarvasatvaanaan shreshṭhow sarvadhanushmataam .
Rakshahkulanihantaarow traayetaan no raghuuttamow ॥19॥

Aattasajjadhanushaavishuspṛshaa vaksh yaashuganishaṅgasaṅginow .
Rakshaṇaay mam raamalakshmaṇaavagratah pathi sadaiv gachchhataam ॥20॥

Sannaddhah kavachii khaḍgii chaapabaaṇadharo yuvaa .
Gachchhan manorathaan nashch raamah paatu salakshmaṇah ॥21॥

Raamo daasharathii shuuro lakshmaṇaanucharo balii .
Kaakutsthah purushah puurṇah kowsalyeyo raghuuttamah ॥22॥

Vedaantavedyo yajñeshah puraaṇapurushottamah .
Jaanakiivallabhah shriimaanaprameyaparaakramah ॥23॥

Ityetaani japan nityam madbhaktah shraddhayaanvitah .
Ashvamedhaadhikam puṇyam sampraapnoti n samshayah ॥24॥

Most beautiful bhajan of Rakesh Kala ji: Jis Bhajan Mein Ram Ka Naam Na Ho

Raamam durvaadalashyaamam padmaaksham piitavaasasam .
Stuvanti naamabhirdivyairn te samsaariṇo narah ॥25॥

Raamam lakshmaṇapuurvajam raghuvaram siitaapatin sundaram,
Kaakutstham karuṇaarṇavam guṇanidhin viprapriyam dhaarmikam .
Raajendram satyasandham dasharathatanayam shyaamalam shaantamuurtin,
Vande lokaabhiraamam raghukulatilakam raaghavam raavaṇaarim ॥26॥

Raamaay raamabhadraay raamachandraay vedhase .
Raghunaathaay naathaay siitaayaaah pataye namah ॥27॥

Shriiraam raam raghunandanaraam raam,
Shriiraam raam bharataagraj raam raam .
Shriiraam raam raṇakarkash raam raam,
Shriiraam raam sharaṇam bhav raam raam ॥28॥

Beautiful hymn of Raj Pareek ji: Mere Sarkar Aaye Hain

Shriiraam chandracharaṇow manasaa smaraami,
Shriiraam chandracharaṇow vachasaa gṛṇaami .
Shriiraam chandracharaṇow shirasaa namaami,
Shriiraam chandracharaṇow sharaṇam prapadye ॥29॥

Maataa raamo matpitaa raamachandrah svaamii,
Raamo matsakhaa raamachandrah .
Sarvasvam me raamachandro dayaalurnaanyam,
Jaane naiv jaane n jaane ॥30॥

Dakshiṇe lakshmaṇo yasy vaame ch janakaatmaj .
Purato maarutiryasy tam vande raghunandanam ॥31॥

Lokaabhiraamam raṇarangadhiiram raajiivanetram raghuvamshanaatham .
Kaaruṇyaruupam karuṇaakaram tam shriiraamachandram sharaṇam prapadye ॥32॥

Popular hymns of Trupti Shakya ji: Bhaye Pragat Kripala

Manojavam maarutatulyavegam jitendriyam buddhimataan varishṭham .
Vaataatmajam vaanarayuuthamukhyam shriiraam duutam sharaṇam prapadye ॥33॥

Kuujantam raamaraameti madhuram madhuraaksharam .
Aaruhy kavitaashaakhaan vande vaalmiikikokilam ॥34॥

Aapadaamapahartaaram daataaram sarvasampadaam .
Lokaabhiraamam shriiraamam bhuuyo bhuuyo namaamyaham ॥35॥

Bharjanam bhavabiijaanaamarjanam sukhasampadaam .
Tarjanam yamaduutaanaan raamaraameti garjanam ॥36॥

Most Popular Bhajans: Ram Ko Dekh Kar

Raamo raajamaṇiah sadaa vijayate,
Raamam ramesham bhaje raameṇaabhihataa,
Nishaacharachamuu raamaay tasmai namah .
Raamaannaasti paraayaṇam parataram,
Raamasy daasosmyaham raame chittalayah,
Sadaa bhavatu me bho raam maamuddharaaah ॥37॥

Raam raameti raameti rame raame manorame .
Sahastranaam tattulyam raamanaam varaanane ॥38॥

और भी मनमोहक भजन, आरती, वंदना, चालीसा, स्तुति :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें एवं किसी भी प्रकार के सुझाव के लिए कमेंट करें।

Singer - Anuradha Paudwal