Current Date: 27 Apr, 2024
Sabke Ram APP

श्री शिव महिम्न स्तोत्र (Shri Shiv Mahimna Stotra) - Anuradha Paudwal


श्री शिव महिम्न स्तोत्र संस्कृत में (Shri Shiv Mahimna Stotra in sanskrit)

महिम्नः पारं ते परमविदुषो यद्यसदृशी

स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर: ।

अथावाच्य: सर्व: स्वमतिपरिणामावधि गृणन्

ममाप्येष स्तोत्रे हर नुरपवाद: परिकर: । 1 ।

 

अतीत: पन्थानं तव च महिमा वाड्मनसयो:

अतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।

स कस्य स्तोतव्य: कतिविधगुण: कस्य बिषय:

पदे त्वर्वाचीने पतति न मन: कस्य न वच: । 2 ।

 

मधुस्फीता वाच: परमममृतं निर्मितवत:

तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।

मम त्वेतां वाणीं गुणकथनपुण्येन भवत:

पुनामित्यार्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता । 3 ।

 

तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्

त्रयीवस्तु व्यस्तं तिस्रुषु गुणभिन्नासु तनुषु ।

अभव्यानामस्मिन वरद रमणीयामरमणीं

विहन्तुं व्याक्रोशीं विदधत इहैके जडधिय: । 4 ।

 

किमिह: किंकाय: स खलु किमुपायस्त्रिभुवनं

किमाधारो धाता सृजति किमुपादान इति च ।

अतर्क्यैश्वर्ये त्वय्यनवसर दुःस्थो हतधियः

कुतर्कोऽयं कांश्चित् मुखरयति मोहाय जगतः । 5 ।

 

अजन्मानो लोकाः किमवयववन्तोऽपि जगतां

अधिष्ठातारं किं भवविधिरनादृत्य भवति ।

अनीशो वा कुर्याद् भुवनजनने कः परिकरो

यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे । 6 ।

 

त्रयी सांख्यं योग: पशुपतिमतं वैष्णवमिति

प्रभिन्ने प्रस्थाने परमिदमद: पथ्यमिति च ।

रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां

नृणामेको गम्यस्त्वमसि पयसामर्णव इव । 7 ।

 

महोक्ष: खट्वांगं परशुरजिनं भस्म फणिन:

कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।

सुरास्तां तामृधिं दधति च भवद्भ्रूप्रणिहितां

न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति । 8 ।

 

ध्रुवं कश्चित् सर्वं सकलमपरस्त्वध्रुवमिदं

परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।

समस्ते प्येतस्मिन् पुरमथन तैर्विस्मित इव

स्तुवंजिह्रेमि त्वां न खलु ननु धृष्टा मुखरता । 9 ।

 

तवैश्चर्यं यत्नाद् यदुपरि विरिंचो हरिरध:

परिच्छेत्तुं यातावनलमनलस्कन्धवपुष: ।

ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्

स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति । 10 ।

लक्खा जी का सुपरहिट भजन: शिव शंकर डमरू वाले

अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं

दशास्यो यद्बाहूनभृत रणकण्डू परवशान् ।

शिरःपद्मश्रेणी रचितचरणाम्भोरुह बलेः

स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् । 11 ।

 

अमुष्य त्वत्सेवा समधिगतसारं भुजवनं

बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।

अलभ्यापातालेऽप्यलसचलितांगुष्ठशिरसि

प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः । 12 ।

 

यदृद्धिं सुत्राम्णो वरद परमोच्चैरपि सतीं

अधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।

न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयोः

न कस्याप्युन्नत्यै भवति शिरसस्त्वय्यवनतिः । 13 ।

 

अकाण्ड ब्रह्माण्ड क्षयचकित देवासुरकृपा

विधेयस्याऽसीद् यस्त्रिनयन विषं संहृतवतः ।

स कल्माषः कण्ठे तव न कुरुते न श्रियमहो

विकारोऽपि श्लाघ्यो भुवन भय भङ्ग व्यसनिनः । 14 ।

 

असिद्धार्था नैव क्वचिदपि सदेवासुरनरे

निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।

स पश्यन्नीश त्वामितरसुरसाधारणमभूत्

स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः । 15 ।

 

मही पादाघाताद् व्रजति सहसा संशयपदं

पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।

मुहुर्द्यौर्दौ:स्थ्यं यात्यनिभृतजटाताडिततटा

जगद्रक्षायै त्वं नटसि ननु वामैव विभुता । 16 ।

 

वियद्व्यापी तारागणगुणितफेनोद्ग्मरुचि:

प्रवाहो वारां य: पृषतलघुदृष्ट: शिरसि ते ।

जगद् द्वीपाकारं जलधिवलयं तेन कृतमिति

अनेनैवोन्नेयं धृतमहिम दिव्यं तव वपु: । 17 ।

 

रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो

रथाङ्गे चन्द्रार्कौ रथ चरण पाणिः शर इति ।

दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्बर विधिः

विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः । 18 ।

 

हरिस्ते सहस्रं कमल बलिमाधाय पदयोः

यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम् ।

गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः

त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् । 19 ।

 

क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां

क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।

अतस्त्वां सम्प्रेक्ष्य क्रतुषु फलदान प्रतिभुवं

श्रुतौ श्रद्धां बध्वा दृढपरिकरः कर्मसु जनः । 20 ।

 

क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृतां

ऋषीणामार्त्विज्यं शरणद सदस्याः सुर गणाः ।

क्रतुभ्रंशस्त्वत्तः क्रतुफल विधान व्यसनिनः

ध्रुवं कर्तुं श्रद्धा विधुरमभिचाराय हि मखाः । 21 ।

 

प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं

गतं रोहिद् भूतां रिरमयिषुमृष्यस्य वपुषा ।

धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं

त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः । 22 ।

भोले जी का सबसे मनमोहक भजन: सज रहे भोले बाबा

स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्

पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।

यदि स्त्रैणं देवी यमनिरत-देहार्ध-घटनात्

अवैति त्वामद्धा बत वरद मुग्धा युवतयः । 23 ।

 

श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचराः

चिता भस्मालेपः स्रगपि नृकरोटी परिकरः ।

अमङ्गल्यं शीलं तव भवतु नामैवमखिलं

तथापि स्मर्तॄणां वरद परमं मङ्गलमसि । 24 ।

 

मनः प्रत्यक् चित्ते सविधमविधायात्त मरुतः

प्रहृष्यद्रोमाणः प्रमद सलिलोत्सङ्गति दृशः ।

यदालोक्याह्लादं ह्रद इव निमज्यामृतमये

दधत्यन्तस्तत्त्वं किमपि यमिनस्तत् किल भवान् । 25 ।

 

त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवहः

त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।

परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं

न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि । 26 ।

 

त्रयीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरान्

अकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।

तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः

समस्त व्यस्तं त्वां शरणद गृणात्योमिति पदम् । 27 ।

 

भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहान्

तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।

अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि

प्रियायास्मैधाम्ने प्रणिहित नमस्योऽस्मि भवते । 28 ।

 

नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमः

नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।

नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमः

नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः । 29 ।

 

बहुल रजसे विश्वोत्पत्तौ भवाय नमो नमः

प्रबल तमसे तत् संहारे हराय नमो नमः ।

जन सुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः

प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः । 30 ।

 

कृश परिणति चेतः क्लेशवश्यं क्व चेदं

क्व च तव गुण सीमोल्लङ्घिनी शश्वदृद्धिः ।

इति चकितममन्दीकृत्य मां भक्तिराधाद्

वरद चरणयोस्ते वाक्य पुष्पोपहारम् । 31 ।

 

असित गिरि समं स्यात् कज्जलं सिन्धु पात्रे

सुर तरुवर शाखा लेखनी पत्रमुर्वी ।

लिखति यदि गृहीत्वा शारदा सर्वकालं

तदपि तव गुणानामीश पारं न याति । 32 ।

 

असुर सुर मुनीन्द्रैरर्चितस्येन्दु मौलेः

ग्रथित गुणमहिम्नो निर्गुणस्येश्वरस्य ।

सकल गण वरिष्ठः पुष्पदन्ताभिधानः

रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार । 33 ।

 

अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्

पठति परमभक्त्या शुद्ध चित्तः पुमान् यः ।

स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र

प्रचुरतर धनायुः पुत्रवान् कीर्तिमांश्च । 34 ।

सबसे सुन्दर भजन: डम डम डमरू बाजे

महेशान्नापरो देवो महिम्नो नापरा स्तुतिः

अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् । 35 ।

 

दीक्षा दानं तपस्तीर्थं ज्ञानं

योगादिकाः क्रियाः

महिम्नस्तव पाठस्य कलां

नार्हन्ति षोडशीम् । 36 ।

 

कुसुमदशननामा सर्वगन्धर्वराज:

शिशुशशिधरमौलेर्देवदेवस्य दास: ।

स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्

स्तवनमिदमकार्षीद् दिव्यदिव्यं महिम्न: । 37 ।

 

सुरवरमुनिपूज्यं स्वर्गमोक्षैकहेतुं

पठति यदि मनुष्य: प्रांजलिर्नान्यचेता: ।

व्रजति शिवसमीपं किन्नरै: स्तूयमान:

स्तवनमिदममोघं पुष्पदन्तप्रणितम् । 38 ।

 

आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्व भाषितम्

अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् । 39 ।

 

इत्येषा वाङ्मयी पूजा श्रीमच्छङ्कर पादयोः

अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः । 40 ।

 

तव तत्त्वं न जानामि कीदृशोऽसि महेश्वर,

यादृशोऽसि महादेव तादृशाय नमो नम: । 41 ।

 

एककालं द्विकालं वा त्रिकालं यः पठेन्नरः

सर्वपाप विनिर्मुक्तः शिव लोके महीयते । 42 ।

 

श्री पुष्पदन्त मुख पंकज निर्गतेन

स्तोत्रेण किल्बिष हरेण हर प्रियेण ।

कण्ठस्थितेन पठितेन समाहितेन

सुप्रीणितो भवति भूतपतिर्महेशः । 43 ।

 

श्री शिव महिम्न स्तोत्र अंग्रेजी में (Shri Shiv Mahimna Stotra in english)

mahimnah param te parama vidusho yadyasadrishi

stutir brahma dina mapitadava sannastvayi girah.

atha vacyah sarvah svamati parina mavadhi grinan

mamapyeshah stotre hara nirapavadah parikarah । 1 ।

 

Atitah panthanam tava ca mahima vanmanasayor

atad vyavrttya yam cakita mabhi dhatte shrutirapi.

sa kasya stotavyah katividha gunah kasya vishayah

pade tvarvacine patati na manah kasya na vacah । 2 ।

 

Madhu sphita vacah paramam amritam nirmitavatas

tava brahman kim vag api suraguror vismaya padam.

mama tvetam vanim guna kathana punyena bhavatah

punam ityarthesmin puramathana buddhir vyavasita । 3 ।

 

Tavaisvaryam yat taj jagadudaya raksa pralayakrit

trayivastu vyastam tisrishu gunabhinnasu tanushu.

abhavyanam asmin varada ramaniyama ramanim

vihantum vyakrosim vidadhata ihaike jadadhiyah । 4 ।

 

Kimihah kimkayah sa khalu kimupaya stribhuvanam

kimadharo dhata srijati kimupadana iti cha.

atarkyaish varye tvay yanavasara duhstho hatadhiyah

kutarkoyam kamshcin mukharayati mohaya jagatah । 5 ।

 

Ajanmano lokah kimavayava vantopi jagatam

adhisthataram kim bhavavidhiranadritya bhavati.

anisho va kuryad bhuvana janane kah parikaro

yato mandastvam pratyamaravara samsherata ime । 6 ।

 

Trayi sankhyam yogah pasupati matam vaishnavamiti

prabhinne prasthane paramidamadah pathyamiti cha.

rucinam vaicitryad riju kutila nana pathajusham

nrinameko gamyas tvamsasi payasa marnava iva । 7 ।

 

Mahokshah khatvangam parashu rajinam bhasma haninah

kapalam cetiyat tava varada tantro pakaranam.

surastam tamriddhim dadhati tu bhavad bhru pranihitam

na hi svatma ramam vishaya mriga trishna bhramayati । 8 ।

 

Dhruvam kascit sarvam sakala mapara stva dhruva midam

paro dhrau vyadhrauvye jagati gadati vyasta vishaye.

samastepye tasmin puramathana tair vismita iva

stuvan jihremi tvam na khalu nanu dhrishta mukharata । 9 ।

 

Tavaisvaryam yatnad yadupari virincir hari radhah

paricchettum yatav anala manala skandha vapushah.

tato bhakti sraddha bhara guru grinad bhyam girisha yat

svayam tasthe tabhyam tava kim anuvrittir na phalati । 10 ।

Lakkha ji's superhit hymn: Shiv Shankar Damru Wale

Ayatnadapadya tribhuvanama vairavya tikaram

dashasyo yadbahun abhrita ranakandu paravashan.

sthirah padmasreni racita caranam bhoruhabaleh

sthiraya stvad bhaktes tripurahara visphur jitamidam । 11 ।

 

Amushya tvatseva samadhigata saram bhujavanam

balat kailasepi tvadadhivasatau vikramayatah.

alabhya patale pyalasa calitan gustha shirasi

pratishtha tvayyasid dhruvamupacito muhyati khalah । 12 ।

 

Yadriddhim sutramno varada paramoccairapi satim

adhashcakre banah parijana vidheya tribhuvanah.

na taccitram tasmin varivasitari tvac caranayor

na kasya unnatyai bhavati srirasastvay yavanatih । 13 ।

 

Akanda brahmanda kshaya cakita devasura kripa

vidheya syasidyas trinayana visham samhrita vatah.

sa kalmashah kanthe tava na kurute na shriya maho

vikaropi shlaghyo bhuvana bhaya bhangavyasaninah । 14 ।

 

Asiddhartha naiva kvacidapi sadeva suranare

nivartante nityam jagati jayino yasya vishikhah.

sa pashyannisa tvam itara surasadharana mabhut

smarah smarta vyatma na hi vasishu pathyah paribhavah । 15 ।

 

Mahi padaghatad vrajati sahasa samshaya padam

padam visnor bhramyad bhujaparigha rugna graha ganam.

muhur dyaur dausthyam yat yanibhrita jata taditatata

jagad rakshayai tvam natasi nanu vamaiva vibhuta । 16 ।

 

Viyad vyapi tara gana gunita phenod gama rucih

pravaho varam yah prishata laghu dristah shirasi te.

jagad dvipakaram jaladhivalayam tena kritami

tyane naivon neyam dhrita mahima divyam tava vapuh । 17 ।

 

Rathah kshoni yanta shata dhriti ragendro dhanuratho

rathange candrarkau rathacarana panih shara iti.

didhakshoste koyam tripura trina madambara vidhir

vidheyaih kridantyo na khalu paratantrah prabhu dhiyah । 18 ।

 

Hariste sahasram kamala balima dhaya padayor

yadekone tasmin nija mudaharan netra kamalam.

gato bhaktyu drekah parinatim asau cakra vapusha

trayanam rakshayai tripura hara jagarti jagatam । 19 ।

 

Kratau supte jagrat tvamasi phalayoge kratumatam

kva karma pradhvastam phalati purusha radhana mrite.

atas tvam sam preksya kratusu phala dana pratibhuvam

shrutau shraddham baddhva dridha parikarah karmasu janah । 20 ।

 

Kriyadakso dakshah kratupati radhisha stanubhritam

rishinamartvijyam sharanada sadasyah suraganah.

kratu bhramshas tvattah kratuphala vidhana vyasanino

dhruvam kartuh sraddha vidhura mabhicaraya hi makhah । 21 ।

 

Praja natham natha prasabha mabhikam svam duhitaram

gatam rohid bhutam rira mayishumrishyasya vapusha.

dhanus paner yatam divamapi sapatra kritamamum

trasantam tedyapi tyajati na mriga vyadharabhasah । 22 ।

The most adorable hymn of Bhole ji: Saj Rahe Bhole Baba

Svalavanya shamsa dhrita dhanusha mahnnaya trinavat

purah plustam drishtva pura mathana pushpa yudhamapi.

yadi strainam devi yama nirata dehardha ghatana

davaiti tvam addha bata varada mugdha yuvatayah । 23 ।

 

Shmashanesva krida smarahara pishacah sahacarash

cita bhasma lepah sragapi nrikaroti parikarah.

amangalyamshilam tava bhavatu namaiva makhilam

tathapi smartrinam varada paramam mangalamasi । 24 ।

 

Manah pratyak citte savidha mavadhayatta marutah

prahrishyadromanah pramada salilot sangitadrisah.

yada lokyah ladam hrada iva nimajya mritamaye

dadhat yantas tattvam kimapi yaminas tat kila bhavan । 25 ।

 

Tvamarkastvam somas tvamasi pavanas tvam hutavahas

tvamapastvam vyoma tvamu dharanir atma tvamiti cha.

paricchinnam evam tvayi parinata bibhratu giram

na vidmas tat tattvam vayamiha tu yat tvam na bhavasi । 26 ।

 

Trayim tisro vrittis tribhuvana matho trinapi sura

nakaradyair varnais tribhir abhi dadhat tirnavikriti.

turiyam te dhama dhvanibhi rava rundhana manubhih

samastam vyastam tvam sharanada grinat yomiti padam । 27 ।

 

Bhavah sarvo rudrah pasupati rathograh sahamahan

statha bhime shanav iti yadabhi dhana shtakam idam.

amu shmin pratyekam pravicarati deva shrutirapi

priyayasmai dhamne pravihita namasyosmi bhavate । 28 ।

 

Namo nedisthaya priyadava davishthaya cha namo

namah kshodisthaya smarahara mahishthaya cha namah.

namo varshishthaya trinayana yavishthaya cha namo

namah sarvasmai te tadida mitisarvaya cha namah । 29 ।

 

Bahala rajase vishvot pattau bhavaya namo namah

prabala tamase tat samhare haraya namo namah.

jana sukhakrite sattvo driktau mridaya namo namah

pramahasi pade nistraigunye shivaya namo namah । 30 ।

 

Krisha parinati cetah klesha vashyam kva cedam

kva ca tava gunasimol langhini shashva driddhih.

iti cakita mamandi kritya mam bhakti radhad

varada caranayo ste vakya pushpo paharam । 31 ।

 

Asita giri samam syat kajjalam sindhu patre

sura taruvara shakha lekhani patra murvi.

likhati yadi grhitva sharada sarva kalam

tadapi tava gunanam isha param na yati । 32 ।

 

Asura sura munindrair arcita syendu mauler

grathita guna mahimno nirguna syesvarasya.

sakala gana varisthah pushpadanta bhidhano

rucira malaghu vrittaih stotra metac cakara । 33 ।

 

Ahara harana vadyam dhurjateh stotra metat

pathati paramabhaktya shuddhacittah pumanyah.

sa bhavati shivaloke rudra tulya stathatra

pracuratara dhanayuh putravan kirtimanshca । 34 ।

Most beautiful hymn: Dam Dam Damru Baje

Maheshannaparo devo mahimno napara stutih

aghorannaparo mantro nasti tattvam guroh param । 35 ।

 

Diksha danam tapas tirtham jnanam

yaga dikah kriyah

mahimnah stava pathasya kallam

narhanti shodashim । 36 ।

 

Kusuma dashana nama sarva gandharva rajah

shishu shashadhara mauler deva devasya dasah.

sa khalu nija mahimno bhrashta evasya roshat

stavanamidamakarsid divya divyam mahimnah । 37 ।

 

Suravaramuni pujyam sarvagamokshaikahetum

pathati yadi manushyah pranjalir nanyacetah.

vrajati shiva samipam kinnaraih stuyamanah

stavanamidamamogham puspadanta pranitam । 38 ।

 

Asamapta midam stotram punyam gandharva bhashitam

anaupamyam manohari shiva mishvara varnanam । 39 ।

 

Ityesa vanmayi puja shrimac shankara padayoh

arpita tena devesah priyatam me sadashivah । 40 ।

 

Tava tattwamna janami kidrishosi maheshwara

yadrashosi mahadeva tadrashaya namo namah । 41 ।

 

Eka kalam dwikalam wa trikalam yah pathennarah

sarva papa vinirmuktah shivaloke mahiyate । 42 ।

 

Sri pushpadanta mukha pankaja nirgatena

stotrena kilbisha harena hara priyena.

kanthas thitena pathitena samahitena

suprinito bhavati bhutapatir maheshah । 43 ।

Singer - Anuradha Paudwal

और भी देखे :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।