Current Date: 06 May, 2024
Sabke Ram APP

श्री सूर्य अष्टकम (Shri Surya Ashtakam) - Anuradha Paudwal


श्री सूर्य अष्टकम संस्कृत में (Shri Surya Ashtakam in sanskrit)

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।

दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते । १ ।

 

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।

श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् । २ ।

गणेश जी का सबसे मनमोहक भजन: तेरी जय हो गणेश

लोहितं रथमारूढं सर्वलोकपितामहम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् । ३ ।

 

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् । ४ ।

हनुमान जी की सबसे मधुर आरती: हनुमान आरती

बृंहितं तेजः पुञ्जं च वायुमाकाशमेव च ।

प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् । ५ ।

 

बन्धुकपुष्पसङ्काशं हारकुण्डलभूषितम् ।

एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् । ६ ।

श्याम की बंशी की धुन: उड़ गई रे नींदिया मेरी, बंसी श्याम ने बजाई रे

तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् । ७ ।

 

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।

महापापहरं देवं तं सूर्यं प्रणमाम्यहम् । ८ ।

 

श्री सूर्य अष्टकम अंग्रेजी में (Shri Surya Ashtakam in english)

aadi dev namastubhyam praseed mam bhaskar.

divaakar namastubhyam prabhaakar namostute । 1 ।

 

saptashwarthamarudham prachandam kashyapatmajam.

shvet padm dharan devan tan sooryan pranamaamyaham । 2 ।

The most adorable hymn of Ganesha: Teri Jai Ho Ganesh

lohitan rathamaaroodhan sarvalokapitaamaham.

mahaapaapaharan devan tan sooryan pranamaamyaham । 3 ।

 

traigunyan ch mahaashooran brahmavishnumaheshvaram.

mahaapaapaharan devan tan sooryan pranamaamyaham । 4 ।

Sweetest Aarti of Hanuman ji: Hanuman Aarti

brnhitan tejah punjan ch vaayumaakaashamev ch.

prabhun ch sarvalokaanaan tan sooryan pranamaamyaham । 5 ।

 

bandhukapushpsadkasham harkundalbhushitam.

ek chakradharan devan tan sooryan pranamaamyaham । 6 ।

Tune of Shyam's Banshi: Ud Gayi Re Nindiya Meri Bansi Shyam Ne Bajai Re

tan sooryan jagatkartaaran mahaatejah pradeepanam.

mahaapaapaharan devan tan sooryan pranamaamyaham । 7 ।

 

tan sooryan jagataan naathan gyaanavigyaanamokshadam.

mahaapaapaharan devan tan sooryan pranamaamyaham । 8 ।

Singer - Anuradha Paudwal

और भी देखे :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।