Current Date: 02 May, 2024
Sabke Ram APP

विष्णु स्तोत्रम् | (Vishnu Stotram) - Agam Aggarwal


विष्णु स्तोत्रम् देखो संस्कृत में ( Vishnu Stotram Dekho In Sanskrit)

 

जगज्जालपालं चलत्कण्ठमालं, शरच्चन्द्रभालं महादैत्यकालं
नभोनीलकायं दुरावारमायं, सुपद्मासहायम् भजेऽहं भजेऽहं ||

सदाम्भोधिवासं गलत्पुष्पहासं, जगत्सन्निवासं शतादित्यभासं
गदाचक्रशस्त्रं लसत्पीतवस्त्रं, हसच्चारुवक्त्रं भजेऽहं भजेऽहं ||

रमाकण्ठहारं श्रुतिव्रातसारं, जलान्तर्विहारं धराभारहारं
चिदानन्दरूपं मनोज्ञस्वरूपं, ध्रुतानेकरूपं भजेऽहं भजेऽहं ||

जराजन्महीनं परानन्दपीनं, समाधानलीनं सदैवानवीनं
जगज्जन्महेतुं सुरानीककेतुं, त्रिलोकैकसेतुं भजेऽहं भजेऽहं ||

कृताम्नायगानं खगाधीशयानं, विमुक्तेर्निदानं हरारातिमानं
स्वभक्तानुकूलं जगद्व्रुक्षमूलं, निरस्तार्तशूलं भजेऽहं भजेऽहं ||

समस्तामरेशं द्विरेफाभकेशं, जगद्विम्बलेशं ह्रुदाकाशदेशं
सदा दिव्यदेहं विमुक्ताखिलेहं, सुवैकुण्ठगेहं भजेऽहं भजेऽहं ||

सुरालिबलिष्ठं त्रिलोकीवरिष्ठं, गुरूणां गरिष्ठं स्वरूपैकनिष्ठं
सदा युद्धधीरं महावीरवीरं, महाम्भोधितीरं भजेऽहं भजेऽहं ||

रमावामभागं तलानग्रनागं, कृताधीनयागं गतारागरागं
मुनीन्द्रैः सुगीतं सुरैः संपरीतं, गुणौधैरतीतं भजेऽहं भजेऽहं ||

फलश्रुति
इदं यस्तु नित्यं समाधाय चित्तं, पठेदष्टकं कण्ठहारम् मुरारे:
स विष्णोर्विशोकं ध्रुवं याति लोकं, जराजन्मशोकं पुनर्विन्दते नो||

विष्णु स्तोत्रम् देखो अंग्रेजी में ( Vishnu Stotram Dekho In English)

 

Jagajjāla Pālam Kachat kantha mālam

Sharachchandra bhālam Mahādaitya kālam

Nabho neelakāyam durāvāramāyam

Supadmā sahāyam bhajeham bhajeham.1

 

Sadāmbhodhi vāsam galatpushpa hāsam

Jagatsannivāsam shatāditya bhāsam

Gadāchakra shastram lasad peetha vastram

hasacchāru vaktram bhajeham bhajeham.2

 

Ramākantha hāram shrutivātha sāram

Jalāntarvihāram dharābhāra hāram

Chidānanda roopam manogna swaroopam

Dhrutāneka roopam bhajeham bhajeham.3

 

Jarājanmaheenam parānanda peenam

Samādāna leenam sadaivā naveenam

Jagajjanmahetum surāneeka ketum

Trilokaika setum bhajeham bhajeham.4

 

krutāmnāya gānam khagādheeshayānam

Vimukternidānam harārādhimānam

Swabhaktānukoolam jagadvruksha moolam

Nirastārta shoolam bhajeham bhajeham.5

 

Samastāmaresham dwirephābha kesham

Jagad bimbalesham hrudākāsha desham

Sadā divya deham vimuktākhileham

Suvaikunthha geham bhajeham bhajeham.6

 

Surāli-balishthham trilokeevarishthham

guroonām garishtham swaroopaikanishthham

Sadā yuddha dheeram mahāveera veeram

Mahāmbodhi teeram bhajeham bhajeham.7

 

Ramāvāma Bhāgam talānagna nāgam

Krutādheenayāgam gatā rāgarāgam

Muneendrai sugeetam surai sampareetam

Gunaugaira teetam bhajeham bhajeham.8

 

PhalaShruti-

idam yastu nityam samādhāya chittam pathedashtakam kashtahāram murāre

sa vishnorvishokam dhruvam yāti lokam jarājanmashokam punar vidante no.

 

Singer - Agam Aggarwal

और भी देखे :-

अगर आपको यह भजन अच्छा लगा हो तो कृपया इसे अन्य लोगो तक साझा करें।